________________
११७ पार्वती सात्विकी देवी तथा लक्ष्मीश्च वेदसूः ॥ धर्मज्ञानतपोयोगवैराग्यादिगुणोर्जिता ॥४॥ अस्माकं सा तु पूज्यास्ति शंकरप्राणवल्लभा ॥ नवरात्रव्रतं तस्या भवतीत्यवगम्यतां ॥५॥ सात्विकानां तु देवानां देवीनां च नराधिप । व्रता दिविधातव्यं नेतरेषां तु कर्हिचित् ॥ ६॥ पार्वत्या न प्रिया हिंसा सह पत्या तयोरतिः ॥ तदपि च तां ये तु कुर्युस्ते ह्यसुरा नराः ॥७॥ अतः तस्या व्रते राजन् मद्यमांसार्चनान्वितः॥ कुलाचारः क्वचित्स्याचेत्तं त्वधर्ममवेहि च ॥ ८॥ जीवहिंसा भवेद्यत्र सुरापानं च यत्र वा ।। व्याभचारो भवेद्यत्र त्याज्यो धर्मः स दूरतः॥ ९॥ धर्माभासो ह्यधर्मों सौ तत्त्यागे नास्ति पातकम् ॥ त्यागोस्य परमो धर्मः सच्छास्त्रप्रमितोऽनघ ॥ १०॥ क्षुद्रा देवाश्च देव्यश्च येस्युर्मद्यामिषप्रियाः॥ तामसानां न कर्त्तव्यं व्रतं तेषां च पूजनम् ॥ ११॥ अधर्मस्य प्रिया हिंसा ह्यहिंसा धर्मवल्लभा ॥ अधार्मिकाणामायेष्टा धार्मिकाणां तथेतरा ॥ १२॥ तामसेभ्यो न भेतव्यं भक्तैः कृष्णस्य कर्हिचित्॥ यतः स कालमायादेरप्यस्त्येव नियामकः ॥ १३ ॥
२-उत्तरः-जे शास्त्रमा हिंसा करवानुं कह्यु होय ते शास्त्रनी पंक्तिमां गणातुं नथी. तो ते ग्रंथ आर्यलोकोमा सर्वमान्य अथवा बहुमान्य गणायज क्याथी.
शाक्त लोकोए मद्य मांसनुं भक्षण करवा रचेला आधुनिक ग्रंथो जेवा के कुलार्णव, शाक्त, संगम, तंत्रसार, देवीपूजापद्धति विगेरे अनार्यलोकोमा बहुमान्यता पामेलाछे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com