________________
विद्यते॥ महाभारते च ॥ यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुंधरा एकस्य जीवितं दद्यात् न च तुल्यं युधिष्ठिर ॥ यादृशी वेदना तीचा स्वशरीरेयुधिष्ठिर तादृशी सर्वभूतानामात्मनः शुभ मिच्छतां ॥ आहंसा परमो धर्मस्तथाहिंसा परं तपः ॥ अहिंसा परमं ज्ञानमहिंसापरमं पदं आहिंसा परमं दानं अहिंसा परमोदमः अहिंसा परमो यज्ञस्तथा हिंसा परं पदं ॥५॥
ते पशुवधने बदले बीजं कोई हिंसारहित क्रिया कराने पर्व आराधवामां आवे तो तेथी काई बलवान् शास्त्रनी आज्ञानो भंग कर्यो गणाय के केम ? तेवी हिंसारहित कई कई क्रिया बराबर गणाय. ॥ ५ ॥
एकादशे वदंति तेन्योन्यमुपाश्रितस्त्रियो ग्रहेषु मैथुनसुखेषु चाशिवः ॥ यजत्यसृष्टान्नावधानदक्षिणं वृत्यै परं नंति पशूनतद्विदः॥ न सृष्टा न संपादिता अन्नविधानदक्षिणा यथा तथा यति तदा च वृत्यै जीविकाथ परं पशून् नंति अतद्विदः हिंसा. दोषानभिज्ञा इति श्रीधरटीकायामुक्तं ॥ तथा च श्रुतयः॥ एषह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्यउन्नीय लोकेभ्य नीयंते एव एवासाधुकर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीयते इत्यादि ॥६॥७॥ तृतीयप्रश्ने सर्वशास्त्रेषूपनिषत् शिरोभागस्तद्वाक्यप्रमाणतमं यथा ॥
तत्र तत्र जैमिनिना वेदस्य क्रियापरत्वाभिधानादुपनिषदामपि तदेव युक्तं तत्रतत्र यत्रयत्र वेदस्य क्रियापरत्वं न दृश्येत तत्रतत्र उपनिषदामपि तत्वमस्यादिवाक्यानामपि तदेवक्रियापरत्वमेव ॥ एतेन विधिना त्वेकवाक्यत्वात् स्तुत्यर्थे विधिना स्युरिति द्वितीयपादोक्तसूत्रसिद्धांतेन उपनिषदा तत्वमस्यादिवाक्यानानराक्काः नृणं वयं कर्मकराः कथं स्याम इत्याकांक्षाराहिसकेन प्रकारेण व्याख्यातमिति अपेक्षायां प्रकारमाह कृत्वथप्रति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com