________________
यस्तु संसारकूपे हि पतंतं प्राणधारिणं धारयत्यतिवेगेन तस्माद्धर्मों निगद्यते आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवत् मातृवत् परदारांश्च यः पश्यति स धर्मभाक् धर्मः कल्पद्रुमो लोके धर्मश्चिंतामणिर्नृणां धर्मः कामदुघाधेनुः धर्मचिंतितवस्तुदः धर्मपाथेयवान् पांथो न यतो भयसीदति संसारे भूः प्रमाणोयं सर्वत्रापि सुखी भवेत् ॥ ग्रहभूतपिशाचाश्च शाकिन्यः पन्नगादयः पराभवंति यं दृष्ट्वा धर्मसंसक्तमानसं सुपुत्रं चक्रवर्तित्वं बलं बलवतां तथा तेजः कांतिरक्षयायुष्यं धर्मात्सर्वं समाप्यते अनेकभूमिसंपन्नाः प्रसादाः सुमनोहराः धनधान्यादिकं चापि लभ्यते धर्मसेवनात् कामिन्यः सुंदराकाराः सत्पुत्राः सत्सहोदराः गजाश्वस्यंदना. श्चव धर्मान्नाक्ति लभंति हि सागरस्यांतरस्थं यत् यच्च देशातरे स्थितं तत्तद्धर्मप्रभावेण निजगेहे समाप्यते तेनधर्मप्रभावेण राज. राजस्य धीमते श्रीपतेस्तनयो राजन् पृथियत् इति श्रुत्वा इत्यादि अधर्मफलं चतुर्थस्कंधे प्राचीनबर्हिषं नृपं प्रति नारदवाक्यं भो भो प्रजापते राजन् पशून् पश्य त्वयाध्वरे संज्ञापितान् जीव संघानिघृणेन सहस्रशः एते त्वां संप्रतीक्षते स्मरंतो वैशसं तव संपरेतमयःकृटैञ्छिदंत्युत्थित मन्यवः इत्यादि ॥ शांतिपर्वणि च न ग्राह्याणि न देयानि षट्वस्तूनि च पंडितः अग्निं मधुं विषं शस्त्रं मयं मांसं तथैव च घातकश्चानुमंता च भक्षकः क्रयविक्रयी लिप्यते प्राणिघातेन पंचाप्यते युधिष्ठिर ॥ विष्णुपुराणे यो ददाति सहस्राणि गवामश्व शतानिच अभयं सर्वसत्वेभ्यस्तदानमिति चोच्यते कपिलानां सहस्राणि यो द्विजेभ्यः प्रयच्छति एकस्य जीवितं दद्यात् न च तुल्यं युधिष्ठिर दत्तमिष्टं तपस्तप्तं तीर्थसेवा तथा श्रुतं सर्वेप्यभयदानस्य कला नाहँति षोडशी हेमधेनुधरां दानं दातारः सुलभा भुवि दुर्लभाः पुरुषाः प्रदानस्य क्षय एव न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com