________________
९४
४ राजाओने अवश्य कर्तव्यज छे अने ते न करवामां आवे तो बलवान् शास्त्रनी आज्ञा तोडी गणाय एवं कोई स्पष्टप्रमाण छे के केम ?
प्रथमस्कंधे ॥ त्यक्त्वा स्वधर्मचरणांबुज हरेर्भजं न पकोऽथपते: ततो यदि यत्र क या भद्रमभूदमुष्य किं को वाथ आप्तो भजतां स्वधर्मतः निगमकल्पतरोर्गलितं फलमित्युक्तयास्य च फलत्वेनातिश्रेष्ठतमत्वात् निवृत्तिधर्मपरत्वाच्च मोक्षस्य तु भक्तधैकसाध्यत्वमिति श्रुतेश्च ॥ महाभारतस्यापि तथात्वं भागवते भारतव्यपदेशेन ह्यान्नायार्थश्च दर्शित इति वचनात्तु शांतिपर्वोक्तं प्रदृश्यते भीष्म उ० श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवा वधार्यतां आत्मनः प्रतिकूलानि न परेषां न समाचरेत् अहिंसा सत्यमस्त्येयं त्यागो मैथुनवर्जनं पंचखेतेषु धर्मेषु सर्वे धर्माः प्रतिष्ठिताः अहिंसालक्षणो धर्मः अधर्मः प्राणिनां वधः तस्माद्धर्मार्थिर्भिलोंके कर्तव्या प्राणिनां दया लोभमायाभिभृतानां नराणां प्राणिनां नतां येषां प्राणिवधे धर्मो विपरीता भवंति ते यदि प्राणिवधे धर्मः स्वर्गश्च खलु जायते संसारमंचकानां तु कुतः स्वर्गोभिधास्यते ध्रुवं प्राणिवधो यज्ञे नास्ति यज्ञस्तु हिंसकः ततोऽहिंसात्मकः कार्यः सदा यज्ञो युष्टिधिर इंद्रियाणि पशून् कृत्वा वेदीं कृत्वा तपोमयीं अहिंसा माहुतिं कृत्वा आत्मयज्ञं यजाम्यहं ध्यानाग्नौजीव कुंडस्थे दममारुतदीपिते असत्कर्मसमित्क्षेपे अग्निहोत्रं कुरूत्तमं यूपं कृत्वा पशून् हत्वा कृत्वा रुधिरकर्दमं यद्येवं गम्यते स्वर्गे नरकं केन गम्यते ॥ ४ ॥
५ ते हिंसानि प्रवृत्ति जो न करवामां आवे तो तेथी राजाने प्रजाने के राजना अंगे कोई पण प्रकारनो आपत्तियोग आवे अथवा अकार्य कर्यु गणाय एवं कोई बलवान शास्त्रमां कछे के कम ?
तथा चोक्तं ॥ वशिष्टपंचरात्र कुंडमालमववाणवंशकथाप्रसंगे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com