________________
९३
चैव तामसा शुभदर्शने वाशिष्टं चैव हारीतं व्यासं पारशरं तथा भारद्वाजं काश्यपं च सात्विका मोक्षदाः शुभाः वामनं याज्ञवल्क्यं च आत्रेयं दाक्ष्यमेव च कात्यायनं वैभवश्च राजसाः स्वर्गदाः शुभाः गौतमं बार्हस्पत्यं च सांवत च यमस्मृतं सांख्यं चोशनसं देवी तामसा निरयप्रदाः सात्विका मोक्षदाः प्रोक्ता राजसाः स्वर्गदाः शुभाः तथैव तामसा देवी निरयस्याप्तिहेतवः तथाह मनुः या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ताः सर्वो निःफलः प्रेत्य तमोनिष्टाहि ताः स्मृताः शांतिपर्वणि मोक्षधर्मे मरीचिरंगिरात्रिश्च पुलस्त्यः पुलहः क्रतुः वशिष्ट इति सप्तैते मनसा निर्मिता हि ते एते वेदविदो मुख्या लोकाचार्याः प्रकीर्त्तिताः प्रवृर्त्तिधर्मिणश्चैव प्राजापत्ये प्रकल्पितः सनकसनत्सुजातश्च सनकश्च सनंदनः सनत्कुमारः कपिलः सप्तमश्च सनातनः सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः स्वयमागतविज्ञाना निवृत्तिधर्ममास्थिताः एते योगविदो मुख्या लोकाचार्याः प्रकीर्त्तिताः तथैव विष्णुपुराणे - पीति संक्षेपः ॥ प्रजाश्चतेवमेव तदुक्तं गीतायां महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोके इमाः प्रजाः प्रवृत्तिं च निवृत्तिं च द्विविधं कर्म वैदिकं आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेमृतं ॥ प्रवृत्तमेव निर्दिशति हि स्तं इव मयं काम्य मग्निहोत्राद्यशांतिददर्शश्च पौर्णमासश्च चातुर्मास्यं पशुसुताः रातदिष्टं प्रवृत्ताख्यं त प्रहुत मेव च ॥ पूर्त्तं सुरालय रामकुपाजीव्यादिलक्षणं द्रव्यसूक्ष्मविपाकश्च धर्मोरात्रिरपक्षयः अयनं दक्षिणं सोमो दर्शऔषधि वीरुधः अन्नं रेत इति त्वेश पितृयान् पुनर्भवः कत्येनानुपूर्वे भूत्वेह जायते ॥ यां वै साधनसंपत्तीति निवृत्तिकर्मपुनर्भवः ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com