________________
वत्वेन ज्ञानाज्ञानमात्रः ब्रह्म हि आनंदमानं यजमानो हि दुःखास्मकपशुहननादिकर्मकरणादिहान्यत्रातिदुःखी ब्रह्म हि चक्षुः श्रोत्रादिशून्यं तस्य हि तत् शून्यत्वे अंधबधिरत्वादिदोषोपपत्त्या यज्ञानधिकारात् यजमानत्वमेव हीयते तस्मात् क्षुद्रफलकं हि न कर्म त्यक्त्वा भगवत्तोषणं और्वोक्तं चोच्यते ॥ वर्णाश्रमाचारवता पुरुषेण परः पुमान् विष्णुराराध्यते पंथा नान्यत्तोषकारणम् परपनिपरद्रव्यपरहिंसासु यो मतिं न कुरुते पुमान् भूयः तुष्यते तेन केशवः ॥ न ताडयति नो हंति प्राणिनोन्यांश्चदेहिनः यो मनुष्यो मनुष्येंद्र तोष्यते तेन केशव श्चेतिसंक्षेपः यच्चोक्तंस्फुटतया पशु: हननं कालिपुराणे भविष्येच तदादिपुराणस्मृतिनां च राजसता. मसत्वनिरूपणानसर्वमान्यं न बहुमान्यं चति यच्चोक्तं दशमे उत्तरार्धे एकदा रथमारुखैतस्यायमभिप्रायः लोकेव्यवायामिषमद्यसेवा नित्यास्तु जंतोर्न हि तत्र नोदनेत्यादिना तेजीयसां न दोषोस्तीति संक्षेपः ॥ २॥
३. शास्त्रयोनित्वादिति सिद्धांतसूत्रं शास्त्रलक्षणं छांदोगो तत्र नारदवाक्यं यथा इतिहासपुराणपंचममिति तत्रैव सनत्कुमारवाक्यं इतिहासपुराणपंचममिति ऋग्यजुःसामाथर्ववाक्यं भारतपंचरात्रक मूलरामायणं चैव शास्त्रमित्यभिधीयते यच्चानुकूलमेतस्य तच शास्त्रमतं परं अतोऽन्योग्रंथविस्तारो नैवशास्त्रं कुर्वत्येतत् इत्यादि पाझे वैष्णवं नारदीयं च तथा भागवतं शुभं गारुडं च तथा पाझे वाराहं शुभदर्शने षडेतानि पुराणानि सात्विकनिमित्ताने मे पाद्मोत्तरखंडे ब्रह्मांड बह्मवैवर्त मार्कंडेयं तथैव च भविष्यं च तथा ब्राह्मं राजसानि निबोध मे मात्स्यं कौम्य तथा लिंगं शैवं स्कादं तथैव च आमेयं च षडेतानि तामसानि निबोध मे ॥ तथैवस्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः सात्विका राजसा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com