________________
निश्चयात् ॥ तथा हि ॥ ननु अक्षय्यं ह वै चातुर्मास्ययाजीनः सुकृतं भवति अपाम सोमममृता अभूम यत्र चोक्तं न च शीतं स्यात् न प्रानिनाप्नएतय इत्यादीनि तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते अंतवदेवास्य तद्भ. वति ॥ न ह्यधुवैः प्राप्यते ध्रुवं नास्त्यकृतः कृते न प्लवा ह्येते अदृढा यज्ञरूपा इत्यादीनि च परस्परविरुद्धप्रकारेण वाक्यानि सामान्यतो दृष्टा जातसंशयो विशेष्यो निर्णेतुं मुनीश्वरस्तन्निवृत्तये धर्मजिज्ञासायां प्रवृत्तस्तया सम्यक् निर्णीतकर्मखरूपतदनु. ष्ठानप्रकारतत्फलकश्चेत्ति संक्षेपः क्षीणे पुण्ये मृत्युलोके वसंति ॥ आब्रह्मलोकाः पुनरावर्तिनोऽर्जुनेतिस्मृतेश्च ॥ अहिंसकधर्मज्ञानस्य च निरतिशयानंतफलकत्वनिश्चयात् यद्येवं तर्हि किमेत्येके पशु. हिंसां कुर्वति इत्यत्र भागवतवाक्यं च एकादशे वदंति तेऽन्यो. न्यमुपाश्रिताः स्त्रियो गृहेषु मैथुन्यसुखेषु चाषिशः ॥यजंत्यसृष्टान्नविधानदक्षिणं वृतौ परं प्नति पशूनतद्विदः ॥न स्पृष्टा न संपादिता अन्नविधानदक्षिणा यथा तथा यजति तदा च इत्यै जीविकाथ परं पशून् नंति अतद्विदः हिंसादोषानभिज्ञाः इति श्रीधरटीकायां .. चोक्तं ॥ सहयज्ञाः प्रजाः सृष्ट्वा इत्यादिवाक्यानामेवमाशयः या. मिमां पुष्पितां वाचमित्यादिना श्रेयो गीतोक्तं ज्ञेयःयच्चोक्तं मैमांस. कसूत्रे तस्यायमाशयः एतेन विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधिना स्यु रिति द्वितीयपादोक्तसूत्रसिद्धांतेन तत्वमस्यादिचाक्यानां यजमानस्तुतिद्वारा क्रियापरत्वं न संगच्छेत् अष्टांगमयो योगो यथा ब्रह्म एकं स्वजातीयभेदशून्यं यजमानस्य हि सजातीया बहवो यजमानास्तिष्ठति अद्वितीयं विजातीयभेदशुन्यं यजमानस्य हि विजातीयाः शूद्रादयो बहवस्तिष्ठांत ब्रह्म व्यापकं यजमानो हि परिछिन्नः ब्रह्म विज्ञानं चिन्मानं यजमानो हि चिजहग्रंथहंकार
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com