SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ न. २५. लींबडीवाला शास्त्री कानजी पुरुषोत्तम भट्टनो अभिप्राय. अथ सप्तप्रश्नोत्तराणि तथा 1. तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं पशुस्तां चक्रे वायव्यानारण्यान्माम्याश्वये इत्यादि वेदवाक्यानि ॥ सहयज्ञाः प्रजाः सृष्ट्वा पूरोवाच प्रजापतिः ॥ अनेन प्राविष्यध्वमेषवोस्त्विष्टकामधुक् ॥ देवान् भावयतानेन ते देवा भावयंतु वः ॥ परस्परं भावयंतः श्रेयः परमवाप्स्यथेति गीतोक्तेश्च ॥ तथा च मैमांसकानां सत्रं ॥ आम्नायस्य क्रियार्थत्वात् आनर्थक्यमसदर्थानां तस्मादनित्यमुच्यते सूत्रं १ तत् भूतानां क्रियार्थे न समाम्नाऽयोऽर्थस्य तनमित्तत्वात् सूत्रं २ तत्र तत्र जैमिनिना वेदस्य क्रियापरत्वाभिधानादुपनिषदामपि तदेव युक्तमित्यादि ॥ कालिकापुराणे च ॥ उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथेत्यादि ॥ भविष्यपुराणे च ॥ तस्यां ये ह्युपयुज्यंते प्राणिनो महिषादयः ॥ सर्वे ते स्वर्गतिं यान्ति नतां पापं न विद्यते इत्यादि ॥ दशमे उत्तरार्धे च ॥ एकदा रथमारुह्य विजयो वानरध्वजमित्याद्यंते ॥ तत्राविध्यच्छरैर्व्याघ्रान् सूकरान्महिषान् रुरून् इत्यादीनि बहुशः संतीति संक्षेपः ॥ १ ॥ २ जे शास्त्रमां कं होय ते शास्त्र आर्यलोकोम्रां सर्वमान्य गणाय छे के केम वा बहुमान्य गणाय छे के केम ? २. पशुहिंसादिकर्मफलस्य सांतत्वसातिशयत्वनिश्चयात् ॥ यदुकं तस्मादित्यादिवाक्यानां चार्यलोके सर्वमान्यं घटते विकल्पानं सहत्वात् प्रवृत्तिधर्मपरत्वाच्च तत्कर्मफलस्य सांतत्वसातिशयत्व Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy