SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७२ एतेन स्पष्टमेव निस्तरति - यज्ञेष्वपि पशुवधो वेदादिसच्छाखानुकूलो नास्तीति देवीदेवतोद्देशेन च शिष्टसम्मतवेदादि शास्त्रेषु पशुवधः काथ कर्तव्यत्वेन विहितो नैव दृश्यते प्रत्युत निषेधस्तु निस्सरति । तद्यथा यक्षरक्षः पिशाचान्नं मयं मांसं सरासवम् । इति ब्रुवता मनुना मद्यमांसादिकं देवान्नं नास्तीति स्पष्टमेव विज्ञाप्यते । पुनर्देवतोद्देशेन क्रियमाणः पशुवधः शास्त्रविरुद्ध एवेति निश्चितम् नहि हविर्भुजो देवा मद्यमांसादिक खादन्ति नते देवाः किन्तु मद्यमांसभुजो राक्षसादयो हविर्भुजो देवाः । ( २ ) - येषु मार्कण्डेय पुराणादिषु देवतोद्देशेन पशुवधः प्रतिपाद्यते न से प्रन्थाः शिष्टायसम्मताः । शिष्टार्य्याश्च वेदानेव सर्वथा प्रमाणीकुर्वन्ति न तु वेदविरुद्धान् । अतः सर्वशिष्टार्यत्याज्या हिंसास्तीति मन्तव्यम् ॥ (३) मनुस्मृत्यादिषु सर्वसम्मतशास्त्रेषु जीवहिंसानिषेधो बहुप्रकारेण दृश्यते । हिंसा सर्वपातकानां मलमहिंसा च सर्वधर्माणां प्रधानो धर्म इति मानवधर्मशास्त्रसिद्धान्तः । सजीवश्च मृतश्चैव नक्कचित्सुखमेधते ॥ अतो महिषवर्करादिहिंसकानां प्राणिनां इन्तारोऽपि न कदाचित्सुखमाप्स्यन्तीति स्पष्टमायाति ॥ (४) विजयादशम्याद्युत्सवेषु राज्ञां पशुविधानं क्वापि सच्छाश्रेषु नास्ति । ( ५ ) अरिष्टत्यागाद्विघ्नं किमपि न भवति । मंगलं तु सर्वदा भविष्यति इत्यनुमीयते । (६) यदा च पापजनकः पशुवधः पुनस्तत्प्रतिनिधि कार्येऽप्य निष्ट मेवास्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy