________________
इत्यर्थ निर्मिता वेदा यज्ञाश्चोषधिभिः सह एभिः सम्यक्प्रयु. कैश्च प्रीयन्ते देवताक्षितौ । इदं कृतयुगं नामकाल श्रेष्टःप्रविर्ततः। अहिंसा यज्ञपशवो युगेऽस्मिन्नतदन्यथा तत् त्रैतायुगं नाम त्रयी यत्र भविष्यति ।। प्रोक्षिता यज्ञपशवो वधं प्राप्स्यति वै मखे । तत्तस्तिष्ये चहें प्राप्ते युगे कलिपुरस्कृते ॥
एकपादस्थितोधों यत्र तत्र भविष्यति
पत्र यज्ञाश्च वेदाश्च तपः सत्वं दमस्तथा अहिंसाधर्मसंयुक्ताः चरेयुः सुरोत्तमाः । रुचोदेशः सेवितव्यो मावोधर्मः पदास्यशेत् ॥
मावार्थ-वेद साथै औषधि थई छ मोटे औषधिथी बलि विगेरेथी देवी प्रसन्न थाय छ. भगवान् कहे छ- हाल सत्वयुगमा पशुवध नथी. त्रेतायुगमा तेनुं प्रबल थाशे. ज्यारे कलि आवशे त्यारे बंध थशे तो तमारे जे जगो हिंसा विधि थाय ते जगोए रहेवा जq.
वली कलीयुगमा धर्मसिंधुमां हिंसाविधि मधुपर्कादिकमां मने करी छे. मधुपर्केपशोवैधः श्राद्धमांसपदानंच वयं ॥ इत्यादि श्रुतिस्मृतिमां हिंसाविधि पण निषेध करेलो छे. तो तांत्रोनो विधि पशुवध वर्ण्य होय तेमां शुं आश्चर्य.
वलि केटलीक जगो वास्तु नैवेदमां बलिदानमांपण अडदनो लोट लई तेनो पशु करी बलि आपवा कहेल छे.
शांतिसारे. जयंताय ध्वजं पीतं पैष्टं कर्म च संत्यजेत् एम वास्तु बलिमां पण पिष्टनां पशु कहेल छे. तेमजं चातुर्मास्यादिकमा पण हाल पिष्टनाज थाय छे. तेमज श्रुतिमा जे जगो वसानुलंभन कहेलं छे. ते जगोएं कात्यायने पोताना सूत्रोमां (पयस्यावा ) एम पशुस्थाने पयस्या करवा लखेलं छे.
__ स्मृत्यंतरे. पशुस्थाने पुरोडाशं निर्वपेत् पशुदैवतं आमिषामथवा कुर्यात् पूर्णाहुतिमथापि वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com