________________
महाभारते तस्य तेनानुभावेन मृगहिंसात्मनस्तदा तपोमहत्समुच्छिन्नं तस्माद्धिस्या न यज्ञिया
अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहितः॥ इत्यादि अत्राख्यायिकातात्पर्य पशुकार्येश्यामाकादिविकारांश्चरुपुरो. डाशादीनकुर्यात् इति गम्यते तथा च गृहे अथश्वोभूतेष्टकाः पशुना स्थालिपाकेनवेति । पशुस्थाने स्थालिपाको विधीयते एवमन्यत्रपुरो. डाशामिक्षानां पशुस्थाने विधानमवगंतव्यं-तस्मादहिसानयज्ञिया॥
भावार्थ-पशुनी जगोमां ते कार्यमा सामो-दूधपाक विगेरे अन्न विकार सपुरोडाशादिक करवा कहेलुं छे. माटे पशुस्थाने दूधनो पदार्थ वा माषान्नादि करवा लखे छे. माटे हिंसायज्ञ करवा तेथी अहिंसायज्ञ करवा ते वधारे सारूं. एटलुंज नहि, [ वलि भारतादिकमां कहेलुं छे के, ] धूतारा वामी लोकोए, मांस, मदिरा पूजाने बांने पोताने खावा माटे कहेलुं छे.
महाभारते यदि यज्ञांश्च वृक्षांश्च यूपांश्चोदिश्य मानवाः वृथा मांसं न भक्षति नैष धर्मः प्रशस्यते ॥१॥ सुरा मत्स्या मधुमासमासवं कृशरौदनम् धूतः प्रवर्तितं ह्येतत् न वै वेदेषु कल्पितं ॥२॥ मानान्मोहाच लोभाच्च लौल्यमेव प्रकीर्तितम् विष्णुमेवाभिजानंति सर्वयज्ञेषु ब्राह्मणाः ॥३॥ पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतं
अर्थ-यज्ञीय वृक्ष गोयूपादि करी पशुने बांधी यज्ञद्वारा मांस थवाथी वृथा नथी खाता ए कोई धर्म नथी. , तेमज सुरा, मत्स्य, मधु, मांस, आसव, लीमडी विगैरे पदार्थों वेदा नथी ए सवलं धूताराओए पोताना मोह, लोभथी प्रवर्तमान करेलुं छे. जे विष्णुने जाणे छे ते सघला ब्राह्मण पुष्पादिकथीज देवचं पूजन करे छे.
मा हिंसाचाल पशुहिंसानो त्रेतायुगथी वधारे बलवान् थयो छे. एम महाभारतमा तथा इतिहासमां छे. ते नीचे -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com