________________
भूतरक्षार्थमेवेह धर्मप्रवचनं कृतं सूक्ष्मत्वान्नतु विज्ञातुं शक्यते बहु विघ्नतः
उपलभ्यांतराचाराचारीनवबुध्यत इति ॥ गद्यं अर्थ-लोकने विशे अभय-दक्षिणा देनार अभय पामे छे. अने अहिंसा यजन करनार पण अभय पामे छे. प्राणीनी हिंसा समान विधि धर्मने माटे नथी. जेथी कोई पण प्राणी उद्वेग पामे नहीं ते अभय थाय छे. जेथी प्राणी त्रास पामे छे ते आ लोकमां ने परलोकमां सारी गति पामतो नथी. हे मुने! सघला संप्रदाय मतनुं नाम धर्म पाडेलुं छे. पण ते धर्म सूक्ष्म छे. ते खरेखरो कोई जाणी शकतुं नथी. केमके तेमां घणां विघ्नो भावे छे तेथी कोई जाणी शकतुं नथी.
॥ अत्र नीलकंठ व्याख्या ॥ उपलभ्येति उक्षाणं वा वेह तं वीक्षदन्ते महोक्षं वा महाजं वा श्रोत्रियाय निवेदयेत् इति स्मृतिश्रुतिविहितो गवालंभ एकाचारः मागामनागामदितिं वधिष्ठ इत्यत्र लिंगाय गतो गवोत्सर्जविधि तद्धिरुधोऽन्य आचारस्तत्र अनागामिति विशेषणात् कृत्वा हिंसा विधेरहिंसाविधिळयान् इति गम्यते । प्रजापत्यादिपशुष्वपि तुल्यस्वादित्यास्तां तावदिति
भावार्थ-मधुपर्कमां श्रुतिस्मृतिमां कहेलो एक आचार छे. बीजी तरफथी तेनी विरुद्ध ऋग्वेदमा अनपराधि बलद तथा गायो मारवी नहीं. एवो विधि बताव्यो, बीजं गायोने छोडी देवी ए आचार छे. ते बावतमा विचार न करतां अनपराधि पशु यज्ञमां तथा बलिमां सरखां छे. माटे हिंसा न करतां यज्ञ करवो ने अहिंस्र बलि आपवां ए विधि श्रेय छे. एम नीलकंठनो अभिप्राय छे.
तेमज श्रुतिओमां तथा वेदमां सोमयागादि प्रयोगमा पण जे पशुहोम कहेला छे. ते जगो पाकसंस्थामां श्रौतस्मातकर्ममां पण ते पशुस्थाने पुरोडाश तथा चरु-आमिष विगेरे कहेला छे. तो आ लौकिक तांत्रक्रियामा प्रतिनिधि कूष्मांडादि करवामां कोई शास्त्र बाध करतुं नथी, पण विशेष अभ्युदय छे..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com