________________
तेज तेज प्रथोमां कालिकापुराणमां तेज जगो मांस प्रमाणे कूष्मांड अने शेरडीथी मांस प्रमाणे आहे.
कूष्माडमिक्षुदंडं च मांसं सारसमेव च एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा
अर्थ – कोलुं - शेरडी - सारसनुं मांस ए तमाम बलिनी बरोबर छे ने तेथी देवी तृत
--
थायछे एटलुंज नहीं पण ते पशु मारवाना विधिप्रमाणे पशुवत् कोलाने तथा श्रीफलने वस्त्री विंटी छरीथी कापी बलिदान देवा पशु स्थाने योजना करी .
छागाभावे तु कूष्मांडं श्रीफलं वा मनोहरं वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिभिः ॥
• श्लोकनो भाव उपर आवी गयो छे. तथापि अहीं लखुंछु.
अर्थ- बकराने ठेकाणे कोलां तथा श्रीफल ए वस्तुओने वस्त्रधी वींटी छरीथी कापी नेतेने बलिदानने ठेकाणे आपवां, आ उपरथी तंत्रनो विधि पण सात्विक कर्ताए पशुविना कोला विगेरेथी कहेलो छे. एटले रुद्रयामल - कालिका पुराण कहेतुं होय तो तेवी क्रिया करवाथी पशु नहीं मारी ते जगोए कोला विगेरेथी विधि करे तो आज्ञा भंग शास्त्रानो गणाय नहीं.
तेमज महाभारतमां यज्ञादिमां बलिदानमां पशुवध नहिं करतां बीजो विधि करवा एम कहेल छे.
महाभारते
लोको यः सर्वभूतेभ्यो ददात्यभयदक्षिण
ससर्वेभ्यो विजानः प्राप्नोत्यभयदक्षिणां ॥ १ ॥ न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्च न ॥ यस्मान्नोद्विजते भूतं जातु किंचित्कथंच न ॥ २ ॥ सोभयं सर्वभूतेभ्यः संप्राप्नोति महामुने ॥ यस्मादुद्विजते लोको रूपाद्विश्मगतादिक ॥ ३ ॥ न स धर्ममवाप्नोति इहलोके परत्र च अकारणो हि नैवास्ति धर्मः सूक्ष्मोहि जाजळे ॥ ४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com