________________
गीतायां त्रिविधं कर्मास्ति नियतं संगरहितमरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः क्रियते बहुलायासं तद्राजसमुदाहृतम् अनुबंधं क्षयं हिंसामनपेक्ष्यं च पौरुषम्
मोहादारभ्यते कर्म तत्तामसमुदाहृतम् अर्थ-जे नित्य संध्यावंदनादि जेमां कामनानो संग नथी. जेने कांई पण जातनी इच्छा नथी तेनुं नाम सात्विक कर्म कहेवाय.
जेमा कामना रही छे, तथा अहंकार अभिमान साथे जेमां घणि महेनत रहि छे ते राजस कर्म कहेवाय.
जे कर्मनो नाश थयो छे, जे कर्ममां पशुहिंसा थाय छे, अने जे पोतानुं बलतपाश्या वगर अभिमान धरीने मानथी आसुरि संपत्ना मोह माटे इदं मद्यमयालब्धं इत्यादिवालु ते तामस कर्म कहेवाय.
ते कर्म महानवमीमा तथा दशराने दिवस पशुवध ए तामस कर्म छे अने काम्यकर्म छ तो ते न करवाथी शास्त्राज्ञा भंग थती नथी. केमके धर्मसिन्धुमां लख्युं छे के जे महानवमी ए पशुवध बलिदाननो राजाने अधिकार छे ते केवळ काम्यज छे. धर्मसिन्धुः । पत्र ३१॥
केवलं काम्य एव नतु नित्यः निष्कामक्षत्रियादेः
सात्विकपूजाकरणे मोक्षादिफलातिशय इति __ अर्थ-वामागमना प्रमाणे क्षत्रिवैश्यने मांससहित देवीने बलिदान पूजानो अधिकार छे. पण ते केवल काम्य छ, नित्य नथी. तो निष्काम क्षत्रिये सात्विक पूजा एटले पशुहिंसाविना पण पूजा करवाथी उलटुं मोक्षादि मोटुं फल मले छे. माटे हिंसा नित्यकर्म नहीं होवाथी ते न करे तो शास्त्रनी आज्ञा तोड्यानो दोष प्राप्त थतो नथी पण साविक पूजाथी हिंसारहित कर्म करवाथी मोक्ष मळे छे. मनु कहे छे:
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च अहिंसत्वं च भूतानाममृतत्वाय कल्पते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com