________________
४६
इतिहासवाक्यानि महाभारते अव्यवस्थित मर्यादेर्विमूढैर्नास्तिकैर्नरैः ॥ संशयात्मभिरव्यकैर्हिसा समनुवर्णिता ॥ १ ॥ सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत् ॥ कामकाराद्विहिंसंतिबहिर्वेद्यां पशुन्नराः ॥ २ ॥ तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ॥ अहिंसा सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता ॥ ३॥
अर्थ - वेदनी मर्यादा न जाणता एवा नास्तिक मूढ पुरुष जेने आत्मा अनात्मानुं ज्ञान नथी, तेणे हिंसादि शास्त्र प्रवर्त्तमान कर्यु छे. पण धर्मात्मा मनुए सर्व कर्ममां अहिंसाज करवीं एम कहेलुं छे. ते नहिं मानी कामनापरत्व मनुष्य हिंसा करे छे. माटे धर्म पण सूक्ष्म छे. न्यायान्याय विचारी धर्म कार्य करवुं. सघला धर्ममां प्रांणिनी हिंसा न करवी ए वधारे मोटो धर्म कहेवाय छे.
छेला श्लोकनी टीकाकार आ रीते व्याख्या करेछे.
सर्वकर्मसु ज्योतिष्टोमादिषु अपि नराः कामकारादेव पशुं हिंसति न तु शास्त्रात् यतः धर्मात्मा मनुः सर्ववेदार्थतत्ववित् अहिंसामेवाब्रवीत् शशंस सर्वथाप्यज्ञानानां कामकारकृता हिंसाकरणे प्रवृत्तिः इति सिद्धम्
अर्थ — जे कोई कर्म एटले सोमादियागमां पण तथा बलिदानमां पण पुरुषो पोताना कामना परत्व पशुने मारेछे. कोई शास्त्राधारथी मारता नथी. केमके मनु चोखुं कछे के नितिस्तु महाफला एवी रीते अहिंसाज वखाणे छे माटे सर्वथा मनुष्यो अज्ञानथीज हिंसा कर्ममा प्रवृत्ति करे छे ए सिद्धान्त छे.
अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहितः सत्यं तेऽहं प्रवक्ष्यामि न धर्मः सत्यवादिनाम् ॥
व्यास - अहिंसाज सकल धर्म छे - हिंसा अधर्म छे. तेमां धर्मज नथी तेथी सत्य कहुँ छं के हिंसायुक्त, धर्म, कर्म, सत्यवादि ( सारा माणस ) नुं नथी.
दानधर्मे इज्यायज्ञश्रुतिकृतैर्यो मार्गेरबुधो जनः ॥
हन्यात् जंतून मांसगृध्री स वै नरकभाक् भवेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com