________________
पूजा करनारा-क्षत्रिय-विगैरे तेवां पशु हिंसाना वगर वेदना प्रमाणनां वचनने मानता नथी तेम गणता पण नथी. कदि श्रुति उदित हिंसा कोई सोमादिकमां कहेछे, पण श्रुतिमां नथी कहेता. बीजा शास्त्रोक्त हिंसामा दोषछे. तेथी ते शास्त्र सामान्य पण न गणाय तो बहु मान्यतो शेर्नुज गणाय.
प्रश्न ३ उत्तर--जे उपर बतावेला देवीपुराणादि रहस्य जेमांके पशु हिंसादि बलिदाननो विधि बतावेलो छे. ते शास्त्री वामी मार्गनां होवाथी तेथी श्रुति, स्मृति तथा इतिहास पुराणनां वचन बलवान् गणाय ते वळवान् शास्रमा घणी जगोए हिंसानो निषेध करेलो छे.
प्रथमं श्रुतिवाक्यानि. न हिंस्यात् सर्व भूतानि मागामनागामदिति वधिष्ठ, नमांसं भक्षयेत् ॥ इममूर्णायुं वरुणस्य नाभित्वचं पशूनां द्विपदां चतु.
पदंगात्वष्टुः प्रजानां प्रथमं जनित्रमग्नेमाहिषि परमे व्योमन् ॥ शतपथश्रुतिः । पशूनां नाशितव्यं ह्यपक्रामंतमेधा एते पशवः
अर्थ-सर्व एटले देवतार्थे अथवा अग्निमां होमवाने माटे कदी पशुहिंसा करवी नहीं. ने ते पशु अनपराध छे. माटे अनपराधि प्राणीने मारवां ए केवल मूर्खाइ छ.यजुर्वेदना १३ मां अध्यायमां अजमेष ( बकरु ) ते वरुणनी नाभी छे. माणस तथा जानवरने तेना उनना धाबला विगेरे थवाथी एक जातनी तेनी बीजी चामडी छे. ते त्वष्ठा विश्वकर्माए ए पशुने प्रथम कल्पेलुं छे. माटे तेवा पशुने मारीश मां. पशु- मांस खावू नहीं. केमके तेमाथी हाळ सार नीकली गयेलो छे. अने अंगिकार करवानो यज्ञसार निकली गयो छे.
स्मृतिवाक्यानि मनुभगवान् कहे छे.
यावन्ति पशुरोमाणि तावत्कृत्वेह मारणं ॥
वृथा पशुनः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ अर्थ-सोमादिक यज्ञमां-वेदमां कहेलछे. ते सिवाय एटले यज्ञसिवाय बलिदान विगेरेमा जे पशु मारेछे ते पशुहत्या करनारो जेटलां रुखाडां पशुना होयछे तेटला जन्म सुधि । ते मारणानी क्रिया करनारो थायछे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com