________________
९८
अमेध्यमध्ये कीटस्य सुरेंद्रस्य सुरालये । समानाजीविताकांक्षातुल्यंमृत्युभयद्वयोः ॥ २० ॥ अहिंसा सर्वजीवाना माजन्मापिहिरोचते। नित्यमात्मनो विषये तथा कार्याऽपरेष्वपि ॥ २१ ॥ जीवानां रक्षणं श्रेष्टं जीवा जीवितकांक्षिणः । तस्मात् समस्त दानेभ्योऽभयदानं प्रशस्यते ॥ २२ ॥ अहिंसा प्रथमं पुष्पं पुष्णमिंद्रिय निग्रहः। - सर्वभूतदया पुष्पं क्षमा पुष्यं विशेषतः ॥ २३ ॥ ध्यानं पुष्पं तपः पुष्पं ज्ञानं पुष्पं सुसप्तमं । सत्य मेवाष्टमं पुष्पं तेनतुष्यन्ति देवताः ॥ २४ ॥ पृथिव्या मप्यहं पार्थ वायावग्नौ जलेप्यहं । वनस्पतिगतश्वाहं सर्वभूते वसाम्यहं ॥ २५ ॥ जले विष्णुः स्थले विष्णुः विष्णुः पर्वतमस्तके । ज्वालामाळाकुले विष्णुः सर्व विष्णुमयंजगत् ॥ २६ ॥ योमांसर्वगतं ज्ञात्वा नचहिंसेतु कदाचन ।
तस्याहं न प्रणस्यामि सचमेन प्रणश्यति ॥ २७ ॥ विष्णुपुराणे
योददाति सहस्राणि गवांचापि शतानिच ।। अभयं सर्वसत्वेभ्यस्तदान मतिरिद्यते ॥ २८ ॥ कपिलानां सहस्राणि यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् न च तुल्यं युधिष्ठिर ॥ २९ ॥ दत्तमिष्टं तपस्तप्ततीर्थसेवा तथा श्रुतम् । सर्वेप्यभयदानस्य कलां नार्हति षोडशीं ॥ ३० ॥ नातोभूयस्तमोधर्मः कश्चिदन्योस्तिभूतले। प्राणिनां भयभीतानां अभयं यत् प्रदीयते ॥ ३१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com