SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९६ प्रबल शास्त्र ते नथी कारण के ते मोहशास्त्र कहेवाय छे, ने ते भ्रष्ट मार्ग छे. एनां वाक्यो जोवां होय तो देवी भागवतमां एकादश स्कंधमां ते विशे खुलाशा छे. विस्तारना भयथी अहि ते वाक्यो लख्यां नी माटे ते वाक्यो जोवानी मरजी होय तो तेमां जोशो एटले खुलाशो थशे. ब्राह्मं पाशुपतं सौरं शाक्तं गाणेशवं तथा वामं तस्मात् वरिष्टं स्यात्तस्मात् कौलं विशिष्यते कौलाच्च दक्षिणं श्रेष्ट सर्वेभ्यो विजितेन्द्रियं जितेन्द्रियाद् वरिष्टं च नास्तिवाक्यं शिवोदितम् ॥ २॥ इति रुद्रयामलोचोक्तं प्रश्न ३–उत्तर-ते शास्त्र करतां अति प्रबल श्रुति स्मृतिपुराण इतिहास वगेरे तमाम शास्त्रोमां तेनो निषेध लखेलो छे. तेना बाक्य केटलांक नीचे लखु हुं. उक्तंच महाभारते शान्ति पर्वणि सत्येनासाद्यते धर्मः दयादानेन वर्धते । क्षमया स्थाप्यते धर्मः क्रोध लोभात् विनश्यति ॥ १ ॥ अहिंसा सत्य मस्तेयं त्यागो मैथुनवर्जनं । पंचस्वेतेषु धर्मेषु सर्वे धर्माः प्रतिष्ठिताः ॥ २ ॥ अहिंसालक्षणो धर्मः अधर्मो प्राणिनां वधः । तस्माद् धर्मार्थिभिर्लोके कर्तव्या प्राणिनां दया ॥ ३ ॥ लोभमायाभिभूतानां नराणां प्राणिनां घ्नतां । एषां प्राणिव धर्मो विपरीता भवन्ति ते ॥ ४ ॥ न शोणितकृतं वस्त्रं शोणितेनैव शुध्यते । शोणिताद्वैतु यद् वस्त्रं शुद्धं भवति वारिणा ॥ ५ ॥ यदि प्राणिव धर्मे स्वर्गश्च खलु जायते । संसारभाजकानां तु कुतः श्वभ्रो विधास्यते ॥ ६ ॥ ध्रुवं प्राणिवधो यज्ञे नास्ति यज्ञ स्त्वहिंसकः । तातेऽहिंसात्मकः कार्यः सदा यज्ञो युधिष्टिर ॥ ७ ॥ | Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy