SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नं. १९ भट बालाशंकर रूपजीनो अभिप्राय. श्रीगणेशाय नमः प्रश्न.१ उत्तर-तंत्र शास्त्र मध्ये वाममार्ग उपासनामां उक्तंचबृहत्तंत्रराजे. उपासना त्रिधा प्रोक्ता श्रेष्टा तत्र तु सात्विकी ॥ यस्यां च मानसी पूजा जपो मुख्यतम स्मृतः॥ १ ॥ राजसो दक्षिणो मार्गः प्रतिमायां च पूजनम् ॥ राजोपचारैः पुष्पायै स्तदाधानं विशिष्यते ॥ २॥ तामसोपासनं प्रोक्तं पूजादौ बलिदानतः॥ वाममार्गेण तच्चायं वर्ण हित्वा प्रकथ्यते ॥ ३ ॥ एषा व्यवस्था संप्रोक्ता वामदक्षिणयोः परा॥ गोपिता सर्वतंत्रेषु किमन्यत् श्रोतु मिच्छसि ॥ ४ ॥ इति शिववाक्यं पार्वती प्रति-विशेष काली तंत्र रुद्रयामलादिक तंत्रोमां व्यवस्था छे. तथा कौलार्णवादि तंत्रोमां कहेल छे. परन्तु ते हिंसादि बलिदान शूद्रने मुख्यत्वे वाममार्गम' कहेल छे. अने ए वामाचार पण शूद्रने कहेल छे.. उक्तं च मेरु तंत्रे शिवेन वामाचारो मदुक्तोयं सर्वः शूद्र परः प्रिये इति वाक्यात अग्रे आयं वर्ण हित्वा क्षत्रियस्य कथितं तत् उपलक्षणमात्रत्वेन द्विजातिभिः ताज्यः ब्राह्मण क्षत्रिय वैश्यैरित्यर्थः विध्येकवाक्यात् महिषोडामरे तंत्रे विनोदाय महेश्वरी क्षीराज्यमधुमाषैश्च विप्रादीनां च पूजयेत् २ प्रश्ननो उत्तर. ते आर्य लोकमां सर्व मान्य नथी तथा बहु मान्य पण नथी ते शास्त्रमाथी श्रुति स्मृति पुराणनुं कुल जे वाक्य होय ते मानवा लायक छे. नेने सिद्धान्त विरुद्ध होय ते त्याग करवा योग्य छे. माटे सर्वथा मान्यके Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy