________________
पार्श्वनाथचरित्रेनवीिनधिभियुक्तो मञ्जूषाभिरिव श्रियाम् । स्वांशैरिव महारत्नश्चतुर्दशभिरन्वितः ॥५०६॥ ऊढानां यौवनारूढप्रौढनृपाङ्गजन्मनाम् । द्वात्रिंशता सहश्च परिवोऽप्सरसामिव ॥५०७॥ प्रतिच्छन्दैरिवैतासां लावण्यागण्यसंपदाम् । तावतीभिर्देशलोककन्याभिः परिवारितः॥५०८॥ द्वात्रिंशता सहस्रश्च भूभुजां सद्भुजौजसाम् । शोभितः स्वकदोर्दण्डकल्पवल्लीफलैरिव ॥५०९।! चतुरशीत्या लक्षैश्च सप्तिस्यन्दनदन्तिनाम् । योधानां षण्नवत्या च कोटिभिः परितो वृतः ॥५१०॥ अनुबाणमिव पुखोऽनुचक्रं चक्रिचन्द्रमाः । सुजन् जगत् सैन्यमयंच बालप्रपलबलैः ॥५११३(नवभिः कुलकम् ) वाजिवक्त्रगलत्स्फारफेनस्थासकमौक्तिकैः । वितन्वानो वनस्थली ताम्रपर्णीसुतामिव ॥५१२।। हेषां सहर्ष कुर्वद्भिः किशोरैर्मूदुकेसरैः। अरण्यानीं विदधानो मन्दुरामिव सुन्दराम् ।।५१३॥ भिल्लीहल्लीसकोल्लासहल्लेखोल्लिखितेक्षणम् । कुर्वन् वनं निजैः सैन्यैः पुरन्दरपुरोपमम् ॥५१४॥ पूरयन् रोदसीरन्धं नीरन्धैः सैन्यपांशुभिः । सृजन्निव नभोऽधोऽन्यदन्तरालेऽरिक्षकम् ॥ ५१५ ॥ पुरनामाकरद्रोणमुखमुख्यमहीभुजाम् । फलावलीमिव दूणामायच्छन्नुपदां पथि ॥५१६ ॥ अम्भोवाह इत्वाम्भोभिः सुखयन् जनतां धुनैः । स्वां पुरी स्वःपुरीरम्यां प्राप पृथ्वीपुरन्दरः॥५१७॥ (षड्भिःकुलकम् ) निवेश्य च तदभ्यणे स्वसेनां तत्सुतामिव । तदधिष्ठायकं देवं ध्यात्वा चक्रेऽष्टमं नृपः ॥ ५१८ ॥ आयातेऽथ वशं तस्मिन् देवलोकशिरोमणिः। । दिव्य ज्यैर्व्यधान मुक्ति कल्पवल्लीफलैरिव ॥५१९॥ प्रवरे स्वपुरे स्वर्द्धिस्पर्धितत्रिदशालये। प्राविशत् पृथिवीपालः पौराणां जनयन् मुदम् ॥५२०॥ राजद्वारं ययावैष कैलासमिव यक्षराट् । करिणश्चोत्तताराशु गिरिशृङ्गादिवेभराट् ॥५२१॥ सेनानीप्रमुखं राजा लोकं लोकपुरन्दरः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com