________________
तृतीयः सर्गः ।
तत्स्थायिनः पल्योपमायुषो नागनिवासिनः || ४८९ || पुरग्रामाकर द्रोणमुखखेटसभौकसाम् । पत्तनस्कन्धवाराणां स्थितिर्ने सर्पकाद् भवेत् ॥ ४९० ॥ सङ्ख्यागणितमाणितमानोन्मानप्रमाणता ।
धान्यबीजं च धान्यं च जायंत पाण्डुकान्निधेः ॥४९९ ॥ नरनारीगजवाजिवृषभस्यन्दनानसाम् ।
सर्वाभरणरत्नानां निधेः पिङ्गलतो विधिः ।।४९२ ॥ एकेन्द्रियाणां सप्तानां सप्तानां पञ्चश्रोतसाम् । उत्पत्तिश्चक्रिरत्नानां सर्वरत्नाभिधे निधौ ॥४९३ ॥ वस्त्रभोजननेपथ्यविशुद्धिस्वररागिणाम् । समुत्पत्तिश्च जायेत महापद्माभिधान्निधेः ॥४९४ ॥ उद्भूतभाविनोर्ज्ञानं त्रिवर्ष भवतोऽपि च । कृषिवाणिज्यकर्माणि कलाश्च कालतो निधेः ॥४९५॥ मौक्तिक स्वर्णरजतत्रपुताम्रशिलायसाम् । स्वर्णायकारकाणां च महाकालनिधेर्जनिः ॥ ४९६ ॥
योधायुधमहामात्रसन्नाहप्रमुखश्रियाम् । सङ्ग्रामदण्डयोर्नीतिर्माणवाह्नान्निधेर्भवेत् ॥ ४९७॥
गद्यपद्यकथागीतादिककाव्यसमुद्भवः ।
नाद्यनाटकसूर्याणां चोत्पत्तिः शङ्खतो निधेः ॥४९८॥ ते गङ्गामुखमागधवासिनो निधयो जगुः । वयं दासा इवास्माकं नान्तं शत्रुकुलान्तक ! ॥ ५९९ ॥ वशीकृत्य विशामीशो निधीन् विहितपारणः । चक्रि संपदनुरूपं व्यधादष्टाहिकोत्सवम् ॥५००॥ चक्राशयाऽथ चक्रेशो जाह्नवीवामनिष्कुटम् । आत्मसाद् ग्रामवत् कृत्वा स्कन्धावारं समाययैौ ॥५०१ ॥ सुखेन तस्थुषस्तत्र निजधानीव चक्रिणः । कियति प्रगते कालेऽचलश्चकं स्वपूर्मुखम् ॥५०२॥ अथ षट्खण्डविजयविजयाऽखण्डमण्डनः । श्रीप्रौढिम पराभूत पुरुहूताद्भुतद्युतिः ||५०३|| कृतस्नानः कृतबलिकर्मा सत्कर्मकर्मठः । मङ्गलाय कृतप्रायश्चित्त कौतुकमङ्गलः ॥ ५०४ ॥ चिरं जयेत्युच्चैश्वारुपठन्मङ्गलपाठकः । आरूढः कुम्भिनः कुम्भं चामरच्छत्रशोभितः ॥ ५०५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
८१
www.umaragyanbhandar.com