________________
तृतीयः सर्ग सत्कृत्य विससर्जापयामान्ते प्राघुर्णानिध ॥५२२॥ कामपत्नीसपत्नीभिः पत्नीभिस्ताभिरन्वितः । प्रासादे प्राविशद्भूपः कूपः सत्पुण्यपाथसाम् ॥५२३॥ विषयैर्विविधैर्दिव्यनाटकैश्च नर्नवैः । भोगानभुङक्त भूभर्ता स्वलोकादाहृतानिय ॥५२४।। अथ ते शापयामासुर्नरामरनभश्चराः। स्वामिस्त्वं विजयस्यास्य षट्खण्डानामभूर्विभुः ॥५२५॥ अतोऽभिषेकस्ते कर्तुं युज्यते द्वादशाब्दिकः । चक्रिस्थितिरतश्चक्री तद्वचः प्रतिपन्नवान् ॥५२६॥ ते हृदहदिनीनाथहदिनीभ्यश्चाहृतैर्जलैः । मन्त्रपूतैरभ्यषिञ्चस्तं मेरुमिव वारिदाः ५२७॥ निवृत्तेऽथोत्सवे तस्मिन् षट्खण्डावनिमण्डनः। सस्नौ कृतबलिप्रायश्चित्तकौतुकमङ्गलः ।।५२८।। ततोऽधिसौधमारूढो भुञ्जन् वैषयिकं सुखम् । अनैषीद् वासरान क्षोणीवासवो वासवोपमः ॥५२९॥ दण्डश्वक्रमसिश्छत्रं रत्नानीमानि भूभुजः। एकेन्द्रियाणि चत्वारि बभूवुः शस्त्रवेश्मनि ॥५३०॥ मणिश्च काकिणी चर्म नवापि हि कुनामयः। शुक्त्यां च मोक्तिकानीव राज्ञः श्रीधाम्नि जझिरे ॥५३१॥ पुरोधाः पृतनानाथो वार्धकिग्रहनायकः। स्वपुरीमानिरत्नानि चत्वार्यपि हि जज्ञिरे ॥५३२॥ वैताख्यभूभृतो मूलेऽभूतां रत्ने हयद्विपौ। खेचरेषूत्तरश्रेण्या स्त्रीरत्नमुदपादि च ॥५३३॥ विपक्षकुलकाकारिदृक्कोशे भानुमानिव । स सचकोरटक्प्रेम्णे पार्वणेन्दुरिव व्यभात् ॥५३४॥ क्षोणी क्षोणीपतौ पाति भावृतां च नभःस्थलीम् । एतत्तेजःपराभूतः परः कोपि न दिद्युते ॥५३५॥ षटखण्डाखण्डविजयविजयोदधिसम्भवे । न चेह किमप्ययशो मृगारू मृमतामगात् ॥५३६॥ अथान्येधुर्धराधीशोऽधिरूढः सौधमूर्धनि । नाकिनोऽनेकशोऽपश्यत् कुर्वतो गमनागमम् ॥५३७॥ तदैव प्रतिहारेणानुगो दूतो मुदामिव । धनपालः क्षमापालं समागाद्रचिताञ्जलिः ॥५३८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com