________________
पाचनाथचरित्रप्रोचिवांश्च वचोऽमन्दानन्दकन्दाङ्कराम्बुदम् । नन्द नन्द चिरं नन्द दिष्टया संवर्धसे विभो ! ॥५३९॥ देवाद्य भवदुद्याने पनषण्डमिवांशुमान् । अलंचके जगन्नाथो जिनोऽमरनरार्चितः ॥५४०॥ श्रुत्वेति वचनं तस्योदश्चद्रोमाञ्चकञ्चुकः । सार्धद्वादश कोटीनां तस्मै क्षमापो वितीर्णवान् ॥५४१॥ विसृज्यैनं व्यधाञ्चिन्तामित्थं वसुमतीपतिः । धन्यास्ते कृतपुण्यास्ते येषां दृग्गोचरो जिनः ॥५४२॥ नाथूर्नाकिमनुष्याणां वन्दनीया च सावनी। यत्र चूडामणीयन्ते तीर्थेशपदपांशवः ॥५४३॥ विचिन्त्येति मुमोचायमासनं लोकशासनः । भूमिलन्मौलिरिति चाहन्तं तुष्टाव तुष्टिभाग् ॥५४४॥ मुक्तिसीमन्तिनीसंगरङ्गसंगतचेतसे । जगजीवातुसदृशे नमो भगवतेऽर्हते ॥५४५॥ स्तुत्वैवं भावसंदर्भभावितो भूमिवासवः । सजीकृतचमूचकोऽर्हन्तं वन्दितुमभ्यगात् ॥५४६॥ निध्यातेऽथाहतश्चिह्न मानादिव मुमुक्षुराट् । उत्ततार क्षितित्राता सिन्धुरस्कन्धतो द्रतम् ॥५४७॥ छत्रासिमौलिचामरोपानमुख्यं च पञ्चधा । राजचिह्न मुमोचासौ साक्षानिवर्णितेऽर्हति ॥५४॥ परीय परितोऽर्हन्तं नत्वाऽञ्चित्वा च भक्तितः । न्यषदत् पर्षदि क्षोणीशक्रः शक्र इवापरः ॥५४॥ भगवानपि संसारपारावारतरीनिभाम् । प्रारेमे जगदानन्ददायिनी देशनामिति ॥५५०॥ सदा प्ररिग्रहग्रस्ताः संसारापारगहरे । मजन्ति प्राणिनोऽम्भोधौ कण्ठाश्लिष्टशिला इव ॥५५१॥ तन्मुमुक्षा मुमुक्षूणामिव येषां शरीरिणाम् । उद्घीयन्ते भवाम्भोधेस्ते कृष्टा इव रज्जुभिः ॥५२॥ इत्यहद्देशनानीरधौतमुर्छा लो नृपः । कलयामास नैर्मल्यं कैवल्यकमलोचितम् ॥५५३॥ तीर्थकृत्पादपाथोजे भ्रमतो भ्रमरानिव । दध्यावित्येष निध्याय तेजःपुञ्जमयान सुरान् ॥५५४॥ अदृश्यन्त भवे पूर्वे क्वाप्यमी अमरा मया।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com