________________
तृतीयः सर्गः। इतीहापोहमापन्नोऽस्मार्षीजाति स पूर्वजाम् ॥५५५॥ अहो तादृक्सुरत्वेपि नाभवत् तुष्टिरात्मनः । वाडवाग्नेरिवागाधे निर्मग्नस्याम्बुधेर्जले ॥५५६॥ समस्तसुखविस्तारोत्तमाऽपीहक् च चक्रिता। न मेऽभूत् तुष्टिलेशायाम्भोधेरिव पयःप्रथा ॥५५७॥ प्रशमानन्दललितं साधुधर्म विनाऽथ सा। न तुष्टिः शिवस्य पुष्टिमुक्तेव जलधिं विना ॥५५८॥ ध्यात्वेति धरणीनाथस्तीर्थनाथमुदाहरत् । तपस्यादानतः स्वामिन् ! प्रसीद मयि किंकरे ॥५५९॥ ज्ञानलक्ष्मीपयोराशिरभ्यधाद् भगवानपि । यथासुखं महाभाग ! भाग्यैरेष मनोरथः ॥५६०॥ एवं निशम्यानुज्ञाप्य चक्रिराड् धर्मचक्रिणम् । वैराग्यधार्निज धाम जगाम जनतावृतः ॥५६१॥ धर्मकर्मस्थिते राज्यनीतेर्निर्णाशभीरुकः । निदधे तनयं राजा सरोजरजनीकरः ॥५६२॥ संबोध्य सकलमन्तःपुरं पौरान परानपि । अगादुपजिन भूप उपकूपमिवाध्वगः ॥५६३॥ पटं श्लिष्टपांशुमिव त्यक्त्वा साम्राज्यसंपदः । अङ्गीचकार धर्मस्य साम्राज्यं राजकुञ्जरः ॥५६४॥ सुरासुरनराधीशैः सेविताघ्रिसरोरुहः । ततोऽन्यत्र वायुरिव व्यहरद् भगवानपि ॥५६५॥ व्यधाद् यतित्व राजर्षिर्हषीकहययन्त्रणम् । पूर्वाचीर्णोच्छङ्खलत्वप्रायश्चित्तं विशन्निव ॥५६६॥ सोऽभूत् षटकायजीवानां षट्खण्डानामिव प्रभुः। त्रिविधत्व समभ्येयुगुप्तयो नव ब्रह्मणः ॥५६७॥ रत्नेष्विव चतुर्दशस्वपि प्राणिविभक्तिषु । यतिरत्नो व्यधाद् यत्नं निरन्तरमनातुरः ॥५६८॥ सद्भूषणैरिवोन्नतगुणोघेभूषितो भृशम् । जग्राह वपुषः सारं विजयस्येव संयमी ॥५६९॥ ज्ञानाभ्यासपरः सोऽगाद् गीतार्थत्वमनुत्तरम् । सर्वत्रापि हि मुख्यत्वं सुप्रापं पुण्यशालिनाम् ॥५७०॥ मात्मवश्यमिवावश्यं भोग्यमजयति स्म च । स कर्म तीर्थवन्नाम विंशत्या स्थानकैरिति ॥५७१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com