________________
पार्श्वनाथचरित्रेतत्र चाहत्प्रतिमानामहतां च यदहणम्। स्तुतिश्चाशातनारोधः स्थानकं प्रथमं हि तत् ॥ ५७२ ॥ सिद्धस्थानेषु सिद्धानामुत्सवैश्च नवनवैः । यञ्च सिद्धगुणोच्चारसंस्तवस्तद् द्वितीयकम् ॥ ५७३ ।। विनेयबालकग्लानमुनीनां प्रतिपत्तितः। प्रवचनस्य चौन्नत्याद् वात्सल्याञ्च तृतीयकम् ॥५७४|| प्राञ्जलीभूय वसनाशनौषधादिढोकनम् । श्रीगुरूणां गुरूणां यत् तुर्य तत्स्थानकं स्मृतम् ॥ ५७५ ।। गणान्तर्वासिनां विंशत्पदपर्यायज्यायसाम् । स्थविराणां च या स्थिरोपास्तिस्तत् पञ्चमं मतम् ॥५७६॥ व्यपेक्षयाऽर्थश्रुतयोः स्वतः श्रुतवतां बहु । शुश्रूषया भवेत् षष्ठमन्नवस्त्रादिदानतः ॥५७७॥ अविश्रान्ततःकर्मकर्मठानां तपस्विनाम् । वात्सल्यतः परिचर्याचरणं तच्च सप्तमम् ॥५७८॥ सदैव द्वादशाङ्गारव्ये श्रुते प्रश्नानुचिन्तनैः । ज्ञानोपयोगसूत्रार्थौ तपयोगस्तदष्टमम् ॥५७९॥ शङ्कादिदोषनिमुक्तं स्थैर्यादिगुणभूषणम् । नवमं दर्शनं सम्यक् शमादिलक्षणात्मकम् ॥५८०॥ चतुर्धा शानदर्शनचारित्रपरिचर्यया । दशमं विनयः कर्मक्लेशनाशनिबन्धनम् ॥५८१।। इच्छादिदशधासामाचर्याचरणकर्मणि । परिहारोऽतिचाराणां स्थानमेकादशं स्मृतम् ॥५८२॥ मूलोत्तरगुणेष्वेष्वहिंसामात्रादिसीमसु । उद्यमो निरतिचारो द्वादशं स्थानकं हि तत् ॥५८३।। दुर्ध्यानपरिहारेण यच्छुभध्यानधारणम् । क्षणे लवे मनःप्रीत्यै स्थानकं तत् त्रयोदशम् ।।५८४॥ शरीरमनसोर्बाधारहितं च निरन्तरम् । यत्तपः कर्म शक्त्या तत् स्थानकं स्याश्चतुर्दशम् ॥५८५।। दानं निदानमानन्दश्रियामन्नादि यन्मुनौ।। वाङ्मनोवपुषां शुद्ध्या तत् पश्चदशसंशकम् ॥५८६॥ वैयावृत्त्यविधी प्रौढा प्रौढिभक्तादिभिभृशम् । आचार्यादिदशानां या षोडशं स्थानमीरितम् ॥५८७॥ संघापायापनयनोपायप्रतयाऽनिशम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com