________________
तृतीयः सर्गः ।
समाधिमनस्प्रे बाढं स्यात् तत् सप्तदशं पुनः ||५८८|| अपूर्वयोः सूत्रार्थयोरुभयोरपि यत्नतः । अहर्निशं यदादानं तदष्टादशमुच्यते ॥ ५८९ ॥ इद्धया श्रद्धया दीप्त्या निवेदैकनिराकृतम् । सम्मानो यः श्रुतज्ञाने स्थानमेकोनविंशकम् ॥५९०॥ धर्मोक्तिवैद्यकज्योतिर्विद्यावादश्रुतादिभिः । उद्भासना शासनस्य तद्विंशतितमं मतम् ॥५९१ ॥ स्यादेकमपि यत् तीर्थकर कर्मनिबन्धनम् । स्थानं नैरुज्यकृद् महारसायनमिवाङ्गिनाम् ||५९२ ॥ सर्वैः सर्वात्मनाऽमीभिः स्वामिना स्वर्णबाहुना । अर्जितं तीथकृन्नाम कर्म शर्मैककारणम् ॥५९३ ॥ आज्ञया गुरुपादानां धैर्यधूर्वान् धुरंधरः । केसरीव स एकाकी व्यहरद् मुनिकुञ्जरः ॥५९४ ॥ विहरन्नन्यदा क्षोणी क्षीरक्षोणीधरान्तिके । सोऽगात् क्षीरवणारण्यं राजधानीमिवान्तकी ॥५९५ ॥ तत्रारण्य महाहिंस्त्रैः सिंहाद्यैः स्वापदैर्भृते । दम्भोलिनेव घटितः सोऽस्थात् प्रतिमया स्थिरः ॥ ५९६ ॥ इतः कुरङ्गजीवः स निर्गतः सप्तमक्षितः । क्रुरात्माऽभूत् तत्र सिंहो यानं प्रेतपतेरिव ॥५९७ ॥ बिभ्राणो वदने शुण्डां दोर्दण्डमिव शासनम् । त्रासयन् स्वापदान् भूरीन् कृतान्त इव मूर्त्तिमान् ॥ ५९८ ॥ बहिर्निःसारयन् जिह्वां क्षुरिकां यमराडिव । भूषामध्यस्थितोत्तप्ततपनीयविलोचनः ॥५९९ ॥ भुवमास्फाल्य लाङ्गूलं मूर्ध्नि शूलमिवावहन् । प्रसारयन् मुखं दंष्ट्राङ्कुरं कूपमिवापरम् ॥ ६००॥ वेडाक्षोभपरिक्षीणक्षोभितानेककुञ्जरः ।
कुलिशाकारनखर श्रेणीभिन्नेभकुम्भभूः ॥ ६०१ ॥ केसरश्रेणिभिः क्षोणीपीठमाच्छोटयन् मुहुः । आययौ मृगराजः स मुनिराजोऽस्ति यत्र सः ॥ ६०२ ॥
( पञ्चभिः कुलकम् )
क्षुद्रक्ष्वेडारवः कण्ठीरवः क्षुत्क्षामकुक्षिकः । विषदुपल्लवोल्लासदृशाऽपश्यत् तपस्विनम् ||६०३॥ मुनिं पञ्चाननः प्रेक्ष्य क्रुधोधुरो भवंस्तदा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
८७
www.umaragyanbhandar.com