________________
पार्श्वनाथचरित्रे
अधाविष्ट पुराभ्यस्त मत्सरस्फारितेक्षणः ॥ ६०४ ॥ पुच्छाच्छोटोच्छलच्छब्दच्छलाद् रुरोद रोदसी । सरन्ध्रा तन्मुनेराय नीरन्ध्राऽपि तदाऽभवत् ||६०५ ॥ तस्य पादप्रहारार्त्तिव्याकुला वसुमत्यपि । दिग्दन्तिनां तदुत्पातमाचिख्यासुरिवाचलत् ॥ ६०६ ॥ सटाच्छोटा दन्तिनीनामकाले भ्रूणभ्रंशकृत् । गिरीन् क्ष्वेडाप्रतिध्वानैः सृजन् दुःशब्दनिर्भरान् ॥ ६८७॥ प्रादुर्भवत् पूर्वको पाटोपपाटलितेक्षणः ।
हर्यक्षो भिक्षुहर्यक्षं संनिकर्षमुपेयिवान् ॥ ६०८॥ ( युग्मम् ) तं शत्रुमिव मन्वानः क्षुद्रात्मा क्रोधदुर्धरः ।
सिंहोऽसौ सिंहतालेन मुनिसिंहममारयत् ॥ ६०९५ ( युग्मम् ) तत्प्रहारोत्थितामथ व्यथां निर्ग्रन्थपुङ्गवः । कर्ममर्मव्रणच्छेदक्षारक्षेपमिवाविदत् ॥६१०॥ धर्मध्यानरतो ध्यानात् साधुधुर्यस्तयोग्रया । अर्त्या न चालितः स्थैर्यात् सुमेरुरिव वात्यया ॥६१६॥ दध्यौ स भगवान् स्वर्णबाहुः साधुपुरन्दरः । सुहृदीव मृगेन्द्रेऽस्मिन् स्निह्य रे जीव ! निर्भरम् ॥६१२ ॥ जीवित्वाऽपि चिरञ्जीव ! कार्यः कर्मक्षयस्त्वया । तत्कारणमभूदेष तस्माद् बन्धोरपि प्रियः ॥ ६१३॥ रे जीव ! मृगराजेऽस्मिन् मा त्वं रोषो वृथा कृथाः । नृणां पुराकृतं कर्म निदानं सुखदुःखयोः ॥ ६१४॥ अमुं मन्यस्व रे जीव ! मृगेन्द्रमुपकारिणम् । धृत सौष्टवमर्यादानिश्चयोऽभूदतस्तव ॥ ६१५ ॥ एवं सिंहे तथान्येषु प्राणिषु पूतमानसः । मैत्रीभावमसौ भेजे धर्मवल्लीफलोदयम् ॥६१६० अर्हतां चापि सिद्धानां मुमुक्षूणां च साक्षिकम् । सम्यगालोचयामास दुष्कृतान्येष संयमी ॥६१७॥ कृताहारपरिहारो मुनिः पण्डितमृत्युना । विपद्य दशमं कल्पमगादस्वल्पसंपदम् ॥६१८॥ महाप्रभो महात्मा स विमानेऽत्र महाप्रभे । विंशत्यन्ध्यायुरमरशिरोमणिरभूत् सुरः ॥ ६१९ ॥ भुञ्जन् भूयस्तरं कायचेतसो रुचिनां सुखम् । समयान् गमयामास स तत्र त्रिदशोत्तमः ॥ ६२००
८८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com