________________
तृतीयः सर्गः । रथसैन्येनाहत्याद्रिं स्वदन्तेनेव दन्तिराट् । उद्दिश्य निषधाधीशं साक्षरं बाणमाक्षपत् ।।४५७॥ बाणवर्णाद् मुमोचाशु कोपं दीप इवोरगात् । निषधेशः क्षितीशं तमागादुपायनं दधत् ।।४५८॥ देवद्रसुमनोदामश्रीखण्ड चाखिलौषधीः। नदाम्बुकटकान् देवदूष्यं चादात् स भूभुजे ॥४५९॥ विसृज्य निषधाधीशं वालितस्यन्दनो नृपः। अगाद् वृषभकूटाद्रिमालानमिव सिन्धुरः ॥४६०॥ रथशीर्षेण हत्वैनं कपोलमिव वैरिणः ।। तत्रारक्षद्रथं राजा ध्याने योगीव मानसम् ॥४६१॥ स्थिते रथेऽथ भूनाथः काकिणीरत्नकोटिना । स्वर्णवाहुरहं चक्रीत्याख्यां तत्रालिखद् निजाम् ॥४६२॥ ततः समेत्य स्वस्कन्धावार वैरिनिवारकः । सोदरिव भूपालैः साधं चक्रे स पारणम् ।।४६३।। तत्रैव निषधेशस्याष्टाह्निकं च महोत्सवम् । चक्री चके जयश्रीणामिव वीवाहमङ्गलम् ॥४६४।। ततो गङ्गासिन्ध्वन्तरे गच्छतां गन्धहस्तिनाम् । दानवारिप्रवाहोऽभूदपरेव सरिद्वरा ॥४६५।। सैन्यभारभराकान्तभोगिनाथोऽथ भूपतिः । वैताव्यं पर्वतं प्राप पुरश्चके प्रसर्पति ॥४६६।। स्कन्धावारमिव स्त्रीणां स्कन्धावारं निजं ततः । उत्तरस्मिन्नितम्बेऽस्य चक्रवर्ती न्यवीविशत् ॥४६७॥ तत्र विद्याधराधीशान जिगीषुर्जगतीपतिः। सामन्तमिव साक्षरं प्राहिणोद् बाणमात्मनः ॥४६॥ धरित्रीधवधोरेयं प्राप्तं शात्वाशुगाक्षरैः । तेऽप्यगुस्तत्र सर्वद्धर्या स्तम्बे स्तम्बरमा इव ॥४६९॥ मूर्तन मन्मथेनेव यौवनेन सदाश्रिताम् । कालौचित्यसुखस्पी कालत्रयमयीमिव ।।४७०॥ मुकुराभ्यामिव रत्याः कपोलाभ्यां विराजिताम् । लक्षितां लक्षणैर्यक्षैः सहजैर्भूषणैरिव ॥४७१।। बिभ्रती च कुचौ कुम्भाविव कन्दर्पकुम्भिनः। कान्तामिव नितम्बेन गच्छन्ती मन्थरास्थिति ॥४७२॥ मृदुलस्पर्शा कदलीगर्भसंदर्भितामिव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com