________________
तृतीयः सर्गः ।
द्रुतम् ।
प्रभासाधीश मुद्दिश्याऽमुञ्चदिन्द्र इवाशनिम् ॥३९१ ॥ निर्वर्ण्य बाणवणांस्तान् सोऽपि कोपं जहौ गन्धान्धमधुपैः क्रुद्धान् गन्धेभानिव मत्कुणः ॥३९२॥ बाणपाणिरुपादायोपायनं स उपेयिवान् । गुरुं शिष्य इव प्रोचे चक्रिणं च कृताञ्जलिः ॥ ३९३॥ अद्य भूप ! भवन्मूतिं वीक्ष्याहमभजं मुदम् । वर्षाकलुषवाः क्लिष्टो मराल इव मानसम् ॥ ३९४॥ उरोमणिशिरोरत्नाङ्गदस्वर्णादिकं मुदा । ददाति स्म नृपायैष इषुदानपुरःसरम् ॥ ३९५ ॥ उपदादानतुष्टः स तत्रैवाऽस्थापि भूभुजा । आगतं च स्वयं सैन्ये वन्ध्याद्राविव कुम्भिना ॥ ३९६ ॥ सद्यः कल्पद्रुमेनैव गृहिरत्नेन निर्मितम् | दिव्यं भोज्यमभुक्तैष पार्थिवोऽष्टमपारणे ॥ ३९७॥ विहिताष्टाह्निकमहो महीनाथपुरन्दरः । अन्वादित्यमिवाला कोऽनुचक्रमचलद् मुदा ॥ ३९८ ॥ ततः प्राचीमुखं प्राचीस्वामीव विक्रमी क्रमात् । स्कन्धावारं निदधेऽनु सिन्धवोकः सिन्धुरोधसि ॥ ३९९ ॥ विदधेऽथाष्टमं राजा तत्तपःकम्पितासना । सिन्धुदेव्यप्युपेयाय प्राभृतं बिभ्रती करे ॥४००॥ चिरञ्जीव चिरं नन्देत्याशीः पूर्व जगाद सा । किंकर्येव मया कार्य किं कार्य देव । तद्वद ? ||४०१ ॥ सहस्ररत्नकुम्भानां स्पष्टं च विष्टरे उभे ।
केयूरे कटके दिव्यं वासश्चादाद् नृपाय सा ॥ ४०२ ॥ तुराषाडव तत्सर्व सिन्धोरादाय भूपतिः । व्यसृजत् तां समानन्द्य चरितुं गामिवोषसि ॥ ४०३॥ कृतपारण ऊर्वीशो विधायाष्टाहिकोत्सवम् । अनुचक्रं चचालाग्रेऽनुप्रवाहमिवोदकम् ॥४०४॥ ततो गच्छन् क्रमाद् मार्गे चक्री पूर्वोत्तराशया । aat श्रियाssवे वैताढ्ये विजयार्धद्वयावधौ ॥४०५॥ कटके दक्षिणे तस्य निजं सैन्यं निवेश्य च । कृताष्टमतपश्चिको वैताढ्याधीशमस्मरत् ॥४०६ ॥ तद्विष्टरमकम्पिष्टाश्वत्थपत्रमिवानिलात् । आगतो ज्ञात्वा चक्रीशागतिं स च जगाविति ॥ ४०७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
७८
www.umaragyanbhandar.com