________________
प्रस्तावः ।
अधिकृतमत्र क्रोधसरीसृपे जाङ्गुली मन्त्रायमाणस्य रागाटविदहने दावानलस्य विषयवासनावासमहीरुहोन्मूलने गजेन्द्रतामादधानस्योद्घृतबालतपःप्रभावशठकमठज्वालितोल्वणज्वालज्वालाजिह्नज्वालादग्धाङ्गभुजङ्गस्यावधूय तृणवत् साम्राज्यलक्ष्मी निर्जित्य मोहमहीपतिचक्रव्यूहं शुक्लध्यानाशुशुक्षाणनिर्दग्धनिःशेषक्लेशमूलस्य पारमार्थिकं धर्ममजानानैरतिभीषणेऽनाद्यनन्तागाधसंसृतिसरित्पतौ मज्जनोन्मज्जनैर्विह्वलीभवद्भिः प्राकृतप्रायैर्जनैर्देवधिया पूजितैरपीन्द्रादिभिर्भक्तिभरेणाहमहमिकया सेव्यमानचरणद्वन्द्वस्य विहारवातनिर्वारितेत्यादिरजःसमूहस्य त्रयोविंशतीर्थंकरस्य निःसमिकरुणापरस्य श्रीपार्श्वनाथस्याऽऽबोधिबीजं दशभव्याः-यावन् मोक्षं चरितम् । व्यावर्णितं सुधासहोदररसधारानिः स्यान्दिभिः सुसंगतवाक्यसन्देाहैः सद-लङ्कृतीनि पद्यानि सर्गबन्धेनोपनिबध्नद्भिः कविवरैर्नग - नगराऽऽर्णवनायकादिवर्णनीय निकुरम्बव्यावर्णनेन यथा महाकाव्य - स्वरूपम् । यद्यपि
सर्गबन्धी महकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रियावस्तुनिर्देशो वाऽपि तन्मुखम् ॥ १ ॥ इतिहासतथोद्भूतमितरद्वा सदाश्रयम् । चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् ||२|| नगरार्णवलर्तु चन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥३॥ विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । मन्त्रिदूतप्रयाणाजिनायकाभ्युदयैरपि ||४|| अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् । सगैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसन्धिभिः ॥५॥ सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम् । काव्यं कल्पान्तरस्थायि जायेत सदलंकृति ॥६॥ इति महाकाव्यलक्षणैर्लक्षितत्वेऽपि कर्तृभिरस्य कुत्रापि महाकाव्यत्वेनाल्लेखाभावे प्रथमे वयसि विहितत्वं कृतेश्च प्राथमिकत्वमन्तरेण नान्यत्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com