________________
प्रस्तावः ।
विहायेममन्यानपि विजयप्रशस्तेः षोडशसर्गी, कथारत्नाकरः, कीर्तिकल्लोलिनी, अन्योक्तिमहोदधिः, सूक्तरत्नावली, विजयप्रकाश : स्तुतित्रिदशतरङ्गिणी, कस्तुरप्रिकरः, सद्भावशतकम्, विजयस्तुतय इतिप्रभृतीन् नैकान् ग्रन्थानुपन्यभान्त्सु यरै नन्यसाधारणान्यान्यग्रन्थग्रन्थनशक्तिः प्रखर प्रतिभाप्रकर्षश्च सुस्पष्टमनुमातुं शक्यते । अधिरोहयन्ति चैतत् प्रामाण्यकोटौ श्रीगुण विजयगणीनां वचः सन्दोहाः, तथा च विजयप्रशस्तेष्टीका प्रशस्तौ -
"अथो वृहद्गुरोः शिष्यो गुरोश्च गुरुसोदरः । श्री हेमविजयोऽभिज्ञो जज्ञे कविषु कुञ्जरः ॥४७॥ श्री हेमसुकवस्तस्य हेमसूरे रिवाभवत् । वाग्लालित्यं तथा देवे गुरौ भक्तिश्च भूयसी ॥ ४८ ॥ यदीया कविता कान्ता न केषां कौतुकावहा ? | विनापि हि रजो यस्माद् यशः सुतमसृत या ॥ ४९ ॥ तेन श्रीविजय सेन सूरेः सर्वज्ञचित्तदृत् । स्वर्गकल्लोलिनीतुल्या कीर्तिकल्लोलिनी कृता । ५० । अन्येऽपि स्तुतित्रिदशतरङ्गिण्यादयो घनाः । रचयांचक्रिरे ग्रन्थाः स्तोत्राणि शतशः पुनः ॥ ५३ ॥ चतुर्विंशत्यर्हतां च, विजयस्तुतयः पुनः । बाल्ये ऽप्यबालधीगम्यं श्रीपार्श्वचरितं महत् ॥५२॥ शद्भावशतकं चापि कस्तूरीप्रकरः पुनः । सूक्तरत्नावलिश्चाप्यन्योक्तिमुक्तामहोदधिः ॥ ५३ ॥ चक्रे वक्रेतरो येन कथारत्नाकरः स्फुरन् । व्याख्यापीयूषलुब्धानां विबुधानां मनो हरन् ॥५४॥ इत्यादिग्रन्थविधौ सौधे कलशा धिरोपणसवर्णम् । विजयप्रशस्तिकाव्यं तेन कृतं विजयसेनगुरो ॥५५॥
m
१ एभिः श्रीगुण विजयगणि मिः श्रीहेमविजयगणे विजयप्रशस्त्याः षोडशसर्गीनिर्माणान्तरं दैवीं गतिमुपलम्भितत्वादवशिष्टं सर्गपन्चकं निर्माय सम्पूर्णिता विजयप्रशस्तिः, तस्या अन्येषां च विजयगणिकृतग्रन्थानां विजयप्रकाशादीनां टीका अपि कृता विलोक्यन्ते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com