________________
प्रस्तावः। किञ्चिद् निमित्तमुत्पश्यामः । न च सर्वत्र सर्गान्ते लेखकविस्मृतिरभिधातुं योग्या, संशीतेरनिवार्यप्रसरत्वाद-लेखकस्य विस्मरणमुताहो ग्रन्थकारस्यानभिधानमिति । न चैवं तथा चोभयमप्यसिद्धम्, सर्वत्र विस्मरणस्याकल्पनीयत्वेनोत्तरकल्पनायां बाधकोन्मूलनाद्-बाधकस्य-संशयस्य समूलकाषं कषणाद् । एषां कवीनां समक्ष्यि बुद्धिपाटवं गुरवो बाल्य एव गणिपदं समार्पिपन्निति वक्तुं सुशकम्, "बाल्येऽप्यबालधीगम्यम्"इत्यादिनाऽस्य बाल्ये विधानस्य संसिद्धेः सर्गान्ते च सर्वत्र हेमविजयगणिविरचित इत्यभिहितत्वाद् । यद्वा विद्योत्कर्षत्वात् पदस्य च भावित्वात् तदभावेऽपि स्वयमेव तत्सहितस्य स्वन्नामोल्लेखस्य सुकरत्वाद् गणिपदमाप्यैव तदुल्लेख इति निर्धारयितुं न शक्यते, दृश्यन्ते खलु विद्वांसो भाविनो भूतवदुपचारयन्तः स्वेन पदं प्रापयन्तश्च । केचिदिदानीतनीमेव तत्प्रणाली मन्यमानाः जवनिकायोषायमाणाः निन्दयन्त्यर्वाचीनान् प्रशंसयन्ति च प्राचीनान् तद् वालिशप्रयोगप्रायमयुक्तम्,तदातनेष्वपि तत्कल्पनेन विपरीतविकल्पस्यापि शक्यत्वाद् । आयास्यति खलु तादृशः समयो यस्मिन्निदानींतनानामिदानी प्राचीनानामिव सर्व याथातथ्येनैव प्रतिभाविषयं नेष्यन्तीति, यथेदानींतनमसत्यमपि सत्यत्वकोटौ संगस्यते तथा प्राचीनमसत्यं सत्यत्वेन प्रतिभातीति किं न मन्य से ? । न चैवं सर्वथैव चिरंतनेषु असत्यमेव सत्यत्वेनाधुना प्रतीतिविषयमतीति निश्चयम् किं तर्हि ? यत्किञ्चित् प्राचीनं सर्वथा सत्यत्वेनावगमय्य पण्डितंमन्यत्वप्रसिद्धये सर्वथैवेदानींतनेष्वसत्याक्षेपो मन्दमत्यहः; योग्योऽदत्तमपि याग्यं पदं स्वस्मिन् स्वेन प्रयुञ्जीत न तं दोषाहं विजानीयाः किं पुनः सुयोग्य प्राप्तपदकं स्वेन विद्ययैव वा । इमे हि गणयोऽनुगणिपदोपढौकनामदं चारेत जग्रन्थुरित्यपि नायुक्तियुक्तम् । यद्यप्यादिमत्त्वाद् व्याकरणच्छन्दोऽलङ्कृत्यादिविषया दोषा राहुरिव पीयूषदीधितिमिमं ग्रन्थं प्रस्तवन्तस्तथापि तत्तनियमबाहुल्याद् न ते एकान्तेन सुदुरुधराः। यत्तु कचित् पादस्य सप्ताक्षरत्वं कचिच्च नवाक्षरत्वं तदवश्यं तत्कारणं सुज्ञानम् । सत्वेऽप्यल्पदोषस्य गुणबाहुल्या दाक्षिप्यन्ते वक्तृश्रोतृमानसानि । विषयानुकमश्चास्मिन्नेवम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com