________________
प्रस्तावः ।
प्रथमे सर्ग। मङ्गलाचरणं सजनदुर्जनप्रशंसानिन्द ग्रन्थप्रयोजनं च । जम्बू द्वीपे भरतक्षेत्रे पोतनाभिधे पुरे अरविन्दनाम्नो राज्ञः, तत्प्रियाया धारिण्याः, तन्नगरस्यानुद्धराभार्यासहितस्य विश्वभूतेः पुरोहितस्य, पापपुण्यरतयोः घरुणा-वसुन्धरापत्नीकयोः कमठ-मरुभूतिनाम्नोः पुरोहितपुत्रयोश्च वर्णनम् । सस्त्रीकस्य विश्वभूते: स्वर्गप्राप्तः, कमठ. मरुभूत्योः शोकस्य, हरिश्चन्द्रमुनरागमस्य, पितृशांकापनोदाय तत्र यातयोस्तयोः मरुभूतेर्मुनिदशनया श्राद्धधर्मादानस्य च कथनम् । समीक्ष्य मरुमूर्ति विषयोन्मुखं तत्पल्या रागदृष्ट्या स्वदेवरस्य निमालनस्य, तयोः परस्परानुरागस्य, कमठवधूतः मरुभूतेस्तयोदुर्ललितश्रावणस्य, कृतप्रामान्तरव्याजेनान्यथाकृतनेपथ्येन मरुभूति नागत्य शयितुं भूमि याचयित्वा व्याजनिद्रया सुस्वा कामोचितनेपथ्यमाविभ्रती कमठेन सह संगतां निरीक्ष्य स्वभामिनी प्रातःकाल क्रोधेन राशो निवेदनस्य च व्यावणनम् । राज्ञा निगृह्य ग्रामं परिभ्रमय्य च निर्वासितस्य कमठस्य स्वभातरि शत्रुत्वेन स्वीकारस्य, कमठस्य तापसाश्रमयानस्य, तापसैस्तत्सानवनस्य, कमठप्रार्थनया तापसव्रतार्पणस्य, कमटव्रतपालनविधेः, मरुभूतेः स्वमन्तुक्षमणाय तत्रायनस्य, तं दृष्ट्वा क्रोधवृद्धः नमस्क्रियां कुर्वाणस्य मरुभूतरुपरि शिलामापात्य कमठेन घातस्य, तदानी विस्मृतत्वात् नमस्कारमन्त्रस्य मरुभूतेर्हस्तिभवप्राप्तेश्च ज्ञापनम् । तस्य हस्तिनो विध्याद्रौ विहारैसिरव्ययम्, वरुणायास्तस्यैव प्रेयसीत्वेन भवनम् शरत्कालम्, अरवि न्दराजस्य पञ्चविधाब्ददर्शनेन स्मयम्, मेघस्य तदानीमेव द्रवितत्वात् तत्क्षणिकं विलोक्य तद्वत् संसारस्यानित्यताभावनां च निर्वर्ण्य पुत्रं राज्ये न्यस्यारविन्दराजस्य दीक्षाग्रहणम्,सागरदत्तसार्थेशसार्थेन संमे. तादौ यानम्, पथि सागरेण पृष्टस्य राजर्षेः समताष्टपदस्थदेवस्व. रूपस्य तत्तीर्थोत्पत्तिबीजस्य च सविस्तरं कथनं निरूप्य मुन्युपदेशेन सागरस्य श्राद्धव्रतगृहीतेः, सार्थेशस्याटवीप्रापणस्य, तत्रस्थसरोवररामणीयकस्य, सर्वेषु तत्र निवासे जाते निःशङ्क यथारुचि चेष्टयत्सु सत्सु मरुभूतीभराजस्य तत्रागमनस्य, तत्स्नानवर्णनस्य, सार्थदर्शनसंजातक्रोधोदधुरस्य हन्तुं धावनस्थ, सर्वेषामितस्ततः पलायनस्य, ध्यानस्थमुनिमाक्रमय्य समीपीभूय हस्तीन्द्रस्य शान्तत्वेन भवनस्य, ज्ञातवृत्तान्तेन मुनिना पूर्वभवस्मारणस्य,प्रियापत्योहस्तिनो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com