________________
पार्श्वनाथचरित्रेआकर्णान्तमाचकर्ष सायकं लोकनायकः । किञ्चिद्वक्तुमनःपुखवचःश्रोतुमिवोद्यतः ॥३४२॥ क्षमापं तादृगवस्थानस्थितं वीक्ष्य पयोनिधिः। चुक्षोभ मम सर्वस्वं हर्तुमित्येष उद्यतः ॥३४३॥ सुगमरोरगाधीशेरभ्यधिष्ठितमन्वहम् । पुङ्खानने बर्हिमध्ये तत्रैवावस्थितैरिव ॥३४४।। साक्षरमाज्ञाकारकं सलेखमिव हेरिकम् । बाणं मागधतीर्थेशं प्रत्यमुञ्चद् महीपतिः ॥३४५॥ पवनापूरितगुखो वासुखप्रस्थविहङ्गमः । बाणः स रुरुवे गच्छन्नुत्पक्ष इव पक्षिराट् ॥३४६।। वज्रपाणेरिव वज्रो दण्डो दण्डधरादिव । विद्युद्दण्ड इवाम्भोदात् कोपशक्तिर्मुनेरिव ॥३४७॥ शूलपाणेरिव शूलं सीरं सीरधरादिव । तत्कोदण्डादधोगच्छन्नशोभिष्टैष सायकः ।।३४८॥ (युग्मम् ) अतिक्रामन् क्रमादेष बाणो द्वादशयोजनीम् । मागधेशसभाभूमी हृदि वज्रमिवापतत् ॥३४६।। विद्युत्पात इवात्पातकृत् पृषत्कः पतन् पुरः । सद्यो मागधतीर्थेशकाधाग्नीन्धनतामगात् ॥३५॥ पतितं पत्रिणं पृथ्व्यां ततो मागधतीर्थराट् । भोगीवात्मीयहन्तारं वीक्ष्य कोपपरोऽजनि ॥३५१।। कृतान्तकार्मुकाकारभ्रूकुटीभङ्गभीषणः । वायुपूरितभस्त्राभनासासम्पुटदारुणः ॥३५२॥ आताम्रीकृतनयनस्त्रिरेखाकृतभालभूः । इत्यसौ वचनं प्रोच्चः कोपोद्गारमिवावमत् ॥३५३॥ (युग्मम्) यः कण्डूं चक्षुषोस्तीक्ष्णकुन्ताग्रेण चिकीर्षति । यः केसरैः केसरिणस्तालवृन्तं विधित्तति ॥३५४॥ सुखाभिलाषुको यश्च संयमिनी दिदृक्षति । मजनाय भुजाभ्यां यो वैतरणों तितीर्षति ॥५५॥ अवज्ञातस्वजीवः स चिक्षेपैनं शिलीमुखम् । इति ब्रुवन् स दष्ट्रीष्ठसम्पुटं विष्टरं जहौ ॥३५६॥(त्रिभिर्विशेषकम्) हस्तेन हस्तमास्फाल्य कोशात् कौक्षेयकं द्रुतम् । आकर्षत् कर्दमाच्छुण्डादण्डं कुअरराडिव ॥३५७n तस्मिंश्च कुपित बाढं कुपितास्तत्पदातयः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com