________________
तृतीयः सर्गः। कुन्तानः सुभटाः सैन्ये लक्ष्यन्ते पांशुदुर्दिने ॥३२५॥ प्रयाणैरेकयोजनमात्रैर्मार्ग वजन् नृपः। प्रापत् कमानतः कूलंकषाकूलं स दक्षिणम् ॥३२६॥ वारीणि वारुणादेव नद्या आददतस्तदा । ववषर्मदमित्यते मा भूत् स्तोकमदःपयः ॥३२७॥ कायं गङ्गा नैतत्सैन्यगृह्यमाणजलाऽप्यगात्। स्फाति साऽतीव तद्वैरिमानिनीनयनाम्बुभिः ॥३२८।। एवं स्वःकूलिनीकूलेऽनुकूलगमनं व्रजन् । मागधं तीर्थमापैष चक्री चक्रानुगः क्रमात् ।।३२९॥ द्वादशयोजनायाम नवयोजनविस्तरम् । सैन्यं न्यवीविशदसौ पूर्वपाथोधिरोधसि ॥३३०॥ वार्धकिः कृतवांस्तत्र बन्धुरां सौधधोरणिम् । एकं च पौषधागारमगारं पुण्यसम्पदाम् ॥३३१।। कृताष्टमतपास्त्यक्तस्रग्नेपथ्यविलेपनः । पौषधौषधमग्रहीत् (रोगद्वयविनाशकम् ?) ॥३३२।। मागधतीर्थाधिदेवं देवं चेतसि संस्मरन् । कुशसंस्तारके तत्र चक्री तस्थौ दिनत्रयम् ॥३३३॥ पौषधान्तेऽथ पौषधागागद् निर्गतवानसौ। स्वर्भानुमुखतस्तूर्ण पूर्णन्दोरिव मण्डलम् ॥३३॥ स्वर्णस्तम्भपताकाभिर्भासुरं वरविष्टरम् । निभृतं च मृतं दिव्यशक्तिभिः शस्त्रजातिभिः । ३३५॥ किणीकाणसुभगं चतुरश्वं महारथी। रथमध्यास्त मघवा विमानमिव पालकम् ।।३३६॥ (युग्मम्) तुरङ्गमोथफूत्कारत्रस्तनक्रकुले कूले। उच्छलल्लोलकल्लोलकोलाहलसमाकुले ॥३३७॥ प्रविश्य जलधौ नाभिदध्नं जलनिर्जलम् । अभ्यगाहत भूभर्ता रथेन रथिनां वरः ॥३३८॥ (युग्मम्) अधिज्यीकृतकोदण्डः पाणिनाकृष्य शिञ्जिनीम् । धनुर्विद्योङ्कारमिव स टङ्कारमकारयत् ॥३३६॥ भुजङ्गममिव रन्ध्राद् नीरन्ध्रौजाः क्षमापतिः । अथेषुमिषुधेः स्वीयनामाई कृतवान् बहिः ॥३४॥ सौष्ठवस्पष्टया मुष्टया बाणं बाणासने नृपः। न्यधात् प्रत्यर्थिभूपानां वज्रदण्डमिवारसि ॥३४१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com