________________
७०
पार्श्वनाथचरित्रे
जय जयेत्युश्चरद्वन्दिततमङ्गलमञ्जुलम् । अध्यारुरोह मनुजकुञ्जरो रत्नकुञ्जरम् ॥३०९॥(षभिः कुलकम्) निःशेषसैन्यसंहृता दूतिका इव सर्वतः। प्रणेन्दुः वर्यतूर्याणां पतयः पटुनिस्वनाः ॥३१०।। प्रभूतैः पत्तिभिः क्लुप्तपरिपन्थिविपत्तिभिः । तदुश्चैःश्रवोभिश्वोच्चैःश्रवस्तुल्यैस्तुरङ्गमैः ॥३१॥ अनेकपैरनेकैश्च हस्तिमल्लसहोदरैः । पटुघण्टाटणत्कारकारिभिः स्वमहारथैः ॥३१२॥ भूपतिः स्थगिताकाशः पांशुभिः पृतनोत्थितः । पूर्व पूर्वदिशं प्रति सोऽचलत् चक्री दुर्धरः ॥३१३॥(त्रिभिर्विशेषकम् अचालीञ्चक्रमग्रेऽस्याः पृतनाया नभश्चरम् । ध्वस्तारातितमःस्तोमं बिम्बं व्योममणेरिव ॥३१४॥ हयरत्नं समारूढो दण्डरत्नधरः पुरः । सेनानीरत्नमचलच्चक्रिमूर्तिरिवापरा ॥३१५॥ मन्त्रशकिरिवात्यर्थं कर्मठं शान्तिकर्मणि । पुरोधोरत्नमचलदचलापतिना समम् ॥३१६॥ दिव्यभोजनं निर्मातुमलं सैन्यकृतेऽचलत् । पहिरत्नं समं राज्ञा शत्रशालेव जंगमा ॥३१७१ विश्वकर्मेव निर्मातुमलं सैन्यश्रियाविकम् । अचालीद् वार्धकिरत्नं रत्नगर्भाभुजा सह ॥३१८॥ चर्मरत्नमचालीञ्च रात्रिरत्नमिव द्रुतम् । तदैव स्थानविस्तारशक्तिविस्फूर्तिमूर्तिमत् ॥३१॥ पुनः प्रचेलतू रत्ने मणिकाङ्किण्यौ तमोपहे । रवीन्द्वोः प्रसरधाममण्डले मण्डले इव ॥३२०॥ असिरत्नं नृरत्नेन सार्धमचालीदुल्वणम् । दीप्रप्रतापदीपस्य कलिकेवास्य चक्रिणः ॥३२१॥ पवं च गच्छतस्तस्य चक्रिणोऽध्वनि दिगजयः । शकुनैरनुकूलाथैः प्रत्यपादि सुरिव ॥३२२॥ रजोभिर्भूरिभिः सैन्योत्थितैश्छन्नं नमोऽङ्गणम् । भूमेः समुत्थितारिवाहाम्रपटलैरिव ॥३२३॥ रजस्तमसि सान्द्रेऽपि तत्सैन्यं सुखमवजत् । दृष्टमार्गमिवोद्दीप्रकुन्तकोटिप्रदीपकैः ॥३२४॥
चिात्कारैः स्यन्दना वाहा हषाभिर्जितैर्गजाः। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com