________________
तृतीयः सर्गः। पार्बिन्दुभिर्वपुर्लग्ननक्षत्रैरिव मन्दरः ॥२९॥ पट्टकूलाञ्चलंनासौ निर्जलीकृतविग्रहः । पर्यदधत् सिते वस्त्रे सूते इव सितांशुना ॥२९३॥ दिव्यदामधरो दिव्यश्चन्दनादिभिरार्थतः । ललाटपट्टे तिलकं माङ्गल्यं कृतवानसौ ॥२९४॥ . घोराङ्कमिव वलयं पाणौ भूवलयेश्वरः। बभार भटमुख्यानां मुख्यमाभरणं ह्यदः ॥२९५।। सोऽधाद् मुक्तावलों वक्षःस्थलमण्डनमादिमम् । मुखेन्दोरुदयावर्यशौर्याब्धेरिव बुद्बुदान्॥२९६॥ भूशक्रः सूत्रयामास कटीसूत्रं कटीतटे । अब्ध्यन्तमुक्तादवादो वेत्रिताहीशतां स्मरन् ॥२७॥ कुण्डले श्रयतः स्मैनं सकर्ण कर्णपर्णयोः । प्रतापमुखवित्रस्ते सूर्यन्द्वोरिव मण्डले ॥२९८॥ नृकोटीरः स कोटोरं वर्ण्यस्वर्णमयं दधौ । काञ्चनाचलचूलाग्रे हेलिबिम्बमिवोल्वणम् ॥२९९॥ पुण्डरीकातपयं स एकं मूर्ध्नि दधार च । एकातपत्रं मद्राज्यमिति जनान् विदन्निव ॥३०॥ छत्रैस्त्रिभिनृपच्छत्रं व्यभादिन्दुसनाभिभिः । मिलितैरदभैरभैः शारदीनैरिवाद्रिराट् ॥३०॥. चामरैर्वीजिता रजे राजा कुन्देन्दुसोदरैः । निझरैः काशसंकाशैरिव शलशिरोमणिः ॥३०२॥ चामरग्रहणव्यग्रपाणिपण्याङ्गनाननैः। भाति स्म भूपतिस्ताम्यत्ताराभिरिव शीतगुः ॥३३॥ वर्ष सन्दानधाराभिर्गजन्तं निम्ननिस्वनम् । गच्छन्तं मन्दया गत्या मूर्तिमन्तमिवाम्बुदम् ॥३०४॥ उत्तभकुम्भसंरम्भस्थिताशाननान्तरम् । मदवारिक्षरद्धाराधोरणोधौतभूतलम् ॥३०५॥ तालवृन्तरिवात्तालैः कणतालैः प्रचारिभिः । विनिवारयन्तं भ्रमरान भ्रमतो दानविह्वलान् ॥३०६॥ कालिन्दीजलरोलम्बकजलश्यामलच्छत्रिम् । गतं जङ्गमतां मूर्त्या शैलाश्चयमिवाञ्जनम् ॥३०७॥ सिन्दाक्तशिरःपिण्डजितबालार्कमण्डलम् । शुण्डादण्डपराभूतभुजगाधिपविग्रहम् ॥३०८।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com