________________
पाश्र्धनाथचरित्रश्रुत्योरश्रुतपूर्व तत् श्रुत्वा तेनोदित वचः । मुदामिव भ्रतिष्ठानमजनिष्ट महीपतिः ।। २७६ ॥ विष्ठरादयमुत्थायोपास्त्रागारमुपेयिवान् । प्रेक्षांचके चक्ररत्नं चकी रोमाञ्चकञ्चुकः ॥२७॥ चक्री चक्रं नमश्चक्रे ललाटघटिताञ्जलिः । शस्त्रं देवमिवाराध्यं क्षत्रियाणामहर्निशम् ॥२७८॥ आदाय मृदुलं बालहस्तं हस्तेन भूभुजा। उन्मृष्टं चक्ररत्नं तत् प्रतिबिम्बमिवांशवम् ॥२७९॥ स्नानासनं निवेश्योच्चैश्चकं भूशक आदरात् । सलिलैः स्नपयामास प्रतापमिव जङ्गमम् ॥२८॥ चक्रमभ्ययं कस्तूरीकर्पूरागुरुचन्दनः । प्रत्यौः पूजयामास पुष्पैः सौरभ्यभासुरैः ॥२८॥ मङ्गलान्यष्ट रजततन्दुलैरतुलैस्तत्र । चके चक्राग्रतश्चक्री जयश्रोणामिवाङ्करान् ॥२८२॥ गान्धर्वविधिमाधाय तदने पार्थिवाग्रणीः । इतीमं स्तोतुमारेभे चक्रं गुरुमिवान्तिषत् ॥२८३॥ त्वं जयाखण्डषट्खण्डजयरङ्गावतारक : । शत्रुस्त्रीनेत्रनेत्राम्भ पिपासाजयसूचक ! ॥२४॥ एवं विहिततद्भक्तिः कृत्वा चाष्टाह्निकोत्सवम् । स्नानपीठमलंचके चक्री हंसः इवाम्बुजम् ॥२८॥ तैलैरभ्यङ्गय सर्वाङ्गे चूर्णैश्चोद्धृत्य चारुभिः । विमलैः सलिलैरेनं स्नपयामासुरङ्गनाः ॥२८६॥ रेजुः काश्चिञ्च वक्षोजैः स्पर्धिकुम्भाङ्कितोरसः। एतत्तुल्या स्तनश्रीन इति वक्तुमिवोद्यत : ॥२८॥ रेजुः काश्चित् क्षिपन्त्यश्च पयः पार्थिवमूर्धनि । प्रोत्तले काञ्चनगिरेः शृङ्ग घनघटा इव ॥२८॥ रेजुः काश्चिञ्च कनककलशाङ्कितमस्तकाः। विभ्रत्य इव लावण्यमतमादि विग्रहे ॥२८९॥ काश्चिञ्च क्षालयामासुस्तत्क्रमौ रक्तिमाङ्कितौ । सजातालक्तकश्रद्धा उद्धर्तुमिव हस्तयोः ॥२९०॥ काश्चिश्व चिक्षिपुश्चक्षुःकटाक्षान् सलिलेः समम् । स्नानभङ्गोऽम्भसः स्वाल्प्याद् मा भूदस्येति क.म्यया ॥२९१५ एवं स विहितस्नानो रेजे राजशिरोमाणिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com