________________
६७
तृतीयः सर्गः । प्रक्षरद्वाष्पपूर्णाक्षी स्मेराक्षी सा शनैः शनैः । पत्याश्रितं विमानं तमारोह गौरिवाचलम् ॥२६०॥ विमानं तं समारूढो मृत्तिमन्तमिवानिलम् । पश्यन्निलातलं भूपो वैताठ्यादिमुपेयिवान् ॥२६१॥ अभिगम्य समायातं तत्रैनं वज्रबाहुजम् । ढौकनं ढोकयामासुः सर्वे विद्याधराधिपाः ॥२६२॥ मत्वा तस्य भुजिष्यत्वमात्मनां भावि सर्वदा । उदग्दक्षिणयोः श्रेण्यो राज्यमस्मै ददुपाः ॥२६३॥ नमद्विद्याधराधीशमौलिसम्मृष्टपन्नखः । सोथ तस्थौ कियत्कालं तत्र भूपः सुखैकभूः ॥२६४ अन्यदा स्वपुरे गन्तुं समीहाऽजनि भूभुजः । स्नेहो हि जन्मनो भूमेलीयान् महतामपि ॥२६५॥ आपृच्छय खेचराधीशान सामन्तान् भूरिभूभुजान् । अचालीद् व्योममार्गेण यियासुः स्वपुरं प्रति ॥२६६॥ व्योममार्ग पद्मरागरत्नसारैर्विनिर्मितैः । विमानैर्विदध बालहेलिलीलोदयभ्रमम् ॥२६७॥ ध्वजैश्चैतैर्विमानस्थैः शतचन्द्रभ्रम सृजन् । बन्दिकोलाहलैः कुर्वन् भ्रमं गर्जेः पयोमुचः ॥२६॥ खेचरीखेचरैयोम्नि विदधन नगरभ्रमम् । सृजन् श्वतातपत्रैः खे श्वेताऽब्जसरसीभ्रमम् ॥२६९॥ पत्नीभिः सहितः स्वाभिस्ताराभिरिव चन्द्रमाः। आययौ स्वपुरि क्षमापोऽमरावत्यामिवाद्रिभित् ॥२७०॥
(चतुर्भिः कलापकम् ) समेतमनया लक्ष्म्या समेतं भूभुजं निजम् ।। वीक्ष्य पौरा मुदं प्रापुः प्राप्तपुण्योदया इव ॥२७॥ स्वजनाऽस्वजनानन्दाऽनानन्दोद्भदकारिणी। तदाज्ञा भूधवैर्दभ्रे पुष्पदामेव मूर्धनि ॥२७२॥ खेचरीभिः समन्ताभिः क्रीडन्नुष धेनुभिः । भुवं पाति स्म भूमीन्द्रः पाकशासनशासनः ॥२७३॥ इतश्चायुधसदनाधिकारी पुरुषो द्रुतम् । आस्थानीस्थितमूर्वीशं प्राञ्जलिः प्रोचिवानिदम् ॥२७४॥ नाथ ! त्वदनशालायामस्त्राणामधिदैवतम् । अजनि चक्ररत्नं दिक्चक्रं द्योतयद् धुता ॥२७५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com