________________
६६
पार्श्वनाथचरित्रेअथो कुलपति प्रेम्णा पृष्ठा प्रणतिपूर्वकम् । श्वश्रूरत्नावलीपादौ प्राणमत् प्रणयी नृपः ॥२४४॥ तत्कृते तत्क्षणादेव स पद्मोत्तरखेचरः। सद्विमानं स्वर्विमानप्रतिमानमसूत्रयत् ॥२४५॥ आपृछय परिवारं स्वं परीतः खेचरैर्नृपः । आरुरोह विमानं तत् कुबेर इव पुष्पकम् ॥२४६॥ पादौ कुलपतेस्तस्य क्षालयन्ती जलदृशोः। पद्माऽपि क्षामयामास मातुलं मन्तुमात्मनः ॥२४७॥ हे तात! यो मयाऽकारी विघ्नस्तपसि तावके । तदक्षाया ममाशेष क्षमस्वागः क्षमानिधे ! ॥२४८॥ भूयो भूयः पतन्ती सा पद्मा तत्पदयोः पुरः। तमापृच्छय स्वसवित्रीसंनिधौ द्रुतमाययौ ॥२४९॥ स्वयमुप्तलतेवाहं हे मातः ! पालिता त्वया। मन्दभाग्याऽहमभवं न ते प्रत्युपकारिणी ॥२५०॥ एतेऽभिरामा आरामाः फलदाः सोदरा इव । एता मृग्यो विमृग्याक्ष्यो वयस्या इव वत्सलाः ॥२५१॥ संमृष्टा उटजा एते प्रसादा इव शर्मदाः । एते च पादपाः क्लप्तालवाला बालका इव ॥२५२॥ पट्टकूलमिव स्वच्छं मृदुलं वल्कलं त्वदः। कथमेकपदे मातरिद मोक्ष्याम्यहं समम् ॥२५॥
(त्रिभिर्विशेषकम् ) सौवागांसीव बाष्पाणि मुञ्चन्ती च मुहुर्मुहुः । रुदती सुदती साऽथ न्यपतद् मातृपादयोः ॥२५४॥ साऽथ मात्राऽश्रुपूर्णाक्ष्या जगदे गद्गदस्वरम् । पत्से!च्छायेव भूयात् त्वं स्वभर्तुः सहचारिणी ॥२५५॥ सपत्नीवसापत्न्यं कुर्याः कार्यविचक्षणा। तदपत्येषु प्रणयः कार्यः प्रणयिनि ! त्वया ॥२५६॥ किञ्च सम्पादितानन्दा नन्दाख्याऽसौ सखी तव । द्वितीयेव भवन्मूर्तियात्वत्सहगामिनी ॥२५७॥ सर्वविज्ञानविषा कुशला सर्वकर्मसु । भवतीमनुगव्यस्ति तदिमामुररीकुरु ॥२५८॥ एवं मात्रा प्रदत्ताभिः शिक्षामिः सा विचक्षणा । धन्यंमन्या स्वमात्मानं निरगाद् नन्दया युता ॥२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com