________________
तृतीयः सर्गः। ममैव घटते तत्रागमनं युष्मदन्तिके ॥२२७n सुविनीतविनीतस्य वचोभिस्तस्य रञ्जितः । मुदुद्गारमिवोदारमुचचार वचो मुनिः ॥२२८॥ भूमीन्द्र ! भवदाधीना वर्णानां कार्यसिद्धयः । अतः पूज्योऽसि नास्माकं किमु वर्णगुरुर्गुरुः ? ॥२२९॥ किं चैषा भागिनेयी मे पद्मा पझेव दुर्लभा । शानिनाऽभिहिता भूप! भाविनी भामिनी तव ॥२३०॥ कन्यायाः प्राक्कृतैः पुण्यैरधुनोन्मुकुलायितम् । अत्रायांतोऽसि यत् स्वामिन्नुदुम्बरफलोपमः ॥२३१॥ त्वयि संयमितस्नेहां नलिनीमिव भास्करे । उद्वहोबाहुधौरेय ! जामेयीं तदिमां मम ॥२३२॥ इत्युक्ते मुनिना मेने स्वाभिप्रायपरंपराम् । फलितामचलाधीशस्तायाप्तामिव पद्मिनीम् ॥२३३० गान्धर्वविधिना कन्यामेनामेष महीशिता । चक्रिश्रियामिवामोघं बीजं पर्यणयद् मुदा ॥२३॥ दोर्दण्डमण्डिताखण्डमण्डपौ तौ च दम्पती। व्यभातामेककावाललीनौ वल्लीतरू इव ॥२३५॥ इतश्च गगनाभोगे विमानै रत्ननिर्मितैः । दूरमनुत्तरस्वर्गभ्रमं कुर्वनिवाभितः ॥२३६॥ पद्मोत्तराख्यः पद्माया भ्राता चापरमातृजः । परीतः खेचरैस्तत्र खेचरेन्द्रः समाययौ ॥२३७॥ (युग्मम्) रत्नावल्याः क्रमद्वन्द्वं नत्वा पद्मोत्तरो नृपः । उपात्तप्राभृतोऽभ्यागादुपराज जगाद च ॥२३८॥ स्वर्णबाहो ! महाराज! जगदानन्ददायिनीम् । प्रज्ञप्तिविद्ययाऽजानं भवद्वा मिमामहम् ॥२३९॥ खेचरामर्त्यमर्त्यश्रीमुखाम्भोरुहषट्पदः । पो भवेद् मत्स्व उर्भर्त्ता तं पश्यामि स्वचक्षुषा ॥२४०॥ अतोऽत्राहं समायात यत् त्वा निषवितुमुद्यतः । क्रीतोऽस्मि भवता स्वामिन् ! स्वगुणविणेरिव ॥२४॥ अनुगृह्य ततो नाथ ! सर्वान विद्याधराधिपान् । वैताढ्यश्रीमुखाम्भोजे भृङ्गी भवितुमर्हसि ॥२४२॥ गाढं निबंधन तस्तस्य मेने राज्ञाऽथ तद्वचः ।
सन्तो हि प्रणयिप्रेमप्रीणनप्रवणाशयाः ॥२४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com