________________
पार्थनाथचरित्रपभाषे भूपतिर्भद्रे ! सुखं यात निजाश्रमम् ॥२१॥ एषा मद्वाहिनी पूर्णवाहिनीपूरदुर्धरा । अतोऽहमेनां नयामि पृथुले कापि भूतले ॥२१॥ इत्युक्तवन्तं गम्भीरं वेगेन सरसं नृपम् । तमापत वाहिनी सा वाहिनीव पयोनिधिम् ॥२१३॥ बलादियं सखी पद्मामादाय स्थानतस्ततः । समपासारयदु धेनुस्तनेभ्य इव तर्णिकाम् ॥२१॥ पदे पदे निपतन्ती व्याप्तेव विषमैर्विषैः । पश्यन्ती वलितग्रीवं कुरङ्गीव भयातुरा ॥२१५॥ मूर्छामतुच्छां गच्छन्ती पतितेव गिरेस्तटात् । मुञ्चन्ती बाष्पपूरांश्च गिरिभूरिव निझरान् ॥२१६॥ पुनः पुनः प्रोचरन्ती स्वर्णबाहुनृपाभिधाम् । यूथादिव मृगी सख्या ततः सा प्रापिताश्रमम् ॥२१॥
(त्रिभिर्विशेषकम् ) नन्दाऽऽनन्दाद् गोलवस्थ स्वर्णबाहुमहेशितुः । आगतिं चान्यवृत्तान्तं यथाजातमचीकथत् ॥२१८॥ आकाकर्णनीयं तद् गोलवो ध्यातवानिति । अहो तस्य मुनेनिसंपदत्यन्तसद्भुता ? ॥२१९॥ अर्हत्यातिथ्य मेऽतिथिः सर्वोपि गृहमागतः । दत्तो हतिथये मानः स्यादमानयशःश्रिये ॥२२०॥ असौ विशेषतः मापः पूज्यो लोकहिता हि नः । अतो गच्छामि वर्णानां गुरोस्तस्यान्तिके स्वयम् ॥२२१॥ जातायां तत्कथायां च पथिक्यां श्रवसो पथे। रत्नावल्यपि संलब्धसमृद्धिरिव शर्मिता ॥२२२॥ पना रत्नावली नन्दान्वितामादाय गोलवः । बिभ्रदर्घ्यमनध्य द्रागुपभूयमुपेयिवान् ॥२२३॥ भायातं तं मुनि वीक्ष्य राजाऽथ सहसोस्थितः । अभ्यागात् प्रश्रयिप्रष्ठे महतामिदमर्हति ॥२२४॥ यथार्हमहणीयं तं सश्चके भूपतियतिम् । प्राञ्जलिःप्रोचिवांश्चैवमग्रणी तिशालिनाम् ॥२२५॥ षयसा तपसा वृद्धा भवन्तो धर्मधूर्वहाः। अहं राज्यमहारम्भसंरम्भमरभारितः ॥२२६॥ किमर्थमयमायासः कृतस्तद् मुनिवपुङ्गवैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com