________________
तृतीयः सर्गः। यथा युष्मद्गुणग्रामग्रहणपहिलाऽधुना। संलब्धात्मफलेवाभूजिकैषा सुखभाजनम् ।।१६३॥ तथान्यकुलनामादिश्रवणे श्रवणे इमे । उत्कण्ठिते असम्मातोल्लासेनाहादिते इव । १६४॥ (युग्मम् ) अतः कुलादिकथनप्रथापीयूषपानतः । कर्णयोः कुरु संतुष्टिमावयोर्मनसोरिव ॥१६५।। आत्मनश्चात्मना ख्यातिराख्याता ख्यातिमेति न । इति ध्यात्वा धराधीशोऽभिदधे मधुरं वचः ।।१६६।। स्वर्णबाहुमहीशितुरस्म्यहं किंकरः खलु । नित्यं तिष्ठामि तत्पाघे द्वितीयमिव तद्वपुः ॥१६७॥ अभूद् विघ्नकरः कोऽपि तापसानां तपोविधेः । इति तेन महीशेन प्रहितोऽहमिहागमम् ॥१६८॥ इति तस्य वचः श्रुत्वा भावज्ञा सा व्यचिन्तयत् । स्वर्णराहुः स एवासौ राजा राजसमाननः ॥१६९।। ज्ञातवान भावविदुरो भूपस्तद्भावमान्तरम् । मामज्ञासीदसौ विज्ञा रसशेव रसज्ञताम् ।।१७०॥ पुनस्तां विस्मयापन प्रोच वसुमतीपतिः । केयं कन्या च किंनामा कुतस्त्या किमिहागता? ॥१७१।। कुरुते किमिदं कर्म वपुषः क्लेशकारणम् ? । इत्युक्ता सा सखी स्माह बाष्पप्लावितलोचना ॥१७२।। (युग्मम्) शृणु नाथ ! कथां तथ्यां प्रथितां पृथिवीतले । वैताढ्यभूधरेऽत्राभू वरं रत्नपुरं पुरम् ॥१७३।। तत्र विद्याभृतां मूनि शेखरो रत्नशेखरः ।। राजाऽऽसीत् त्रासिताऽशेषशत्रुर्लोकोत्तराशयः ॥१७॥ तस्य रत्नावली राशी रत्नं निःशेषयोषिताम् । शुभां सा सुषुवेऽन्येयुः पद्मां स्वप्नोपसूचिताम् ॥१७५॥ तस्यां गर्भमुपंतायां प्रसूः पद्मां ददर्श यत् । अतोऽभिधानतः साऽऽसीत् पद्मा पद्मानना शुभा ॥१७॥ तस्यां तु जातमात्रायां पिता पञ्चत्वमाप्तवान् । बभूवुः सूनवस्तस्य सर्व पितृपदार्थिनः ॥१७७॥ सर्वच तनयास्तस्य राज्यलक्षम्यभिलाषुकाः। मिथो युयुधिरे क्रोधाद् व्याला इन मदोधुराः ॥१७८॥ तेषां तु युध्यमानानां वाढं राज्याभिलाषिणाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com