________________
पार्श्वनाथचरित्रेमहाभाग ! स्वसौभाग्यपराभूतमनोभव!। आवयोरस्ति कुशलं सर्वत्रापि निरर्गलम् ।।१४७॥ स्वर्णबाहौ महाबाहौ भूपे पाति वसुन्धराम् । कोऽत्र नस्तपसां भूयात् प्रत्यूहव्यूहकारणम् ।।१४८॥ कान्दिशीककुरङ्गाक्षी किन्त्वेषा बालकालिना। दष्टाऽऽननेऽम्बुजभ्रान्त्या सभ्रमा मधुपी यथा ॥१५९।। व्याधूतोन्यनया भृङ्गो नागादू माधुर्यलोलुपः। यद् वामाधरमाधुर्य धुर्यं मधुरवस्तुषु ॥१५०॥ तत्पीडाविगतव्रीडा बालैषा भयभीलुका । पाहि पाहीति मामूचे कातर्य सहजं हि नः ॥१५॥ इत्युदार्य वयस्या सा प्रतिपत्तिं महीपतेः । व्यधात् स्थानोचिता गेहानुसृत्यातिथयः स्मृताः ॥१५२।। प्रेयालकदलीशालरसालादिरसोरुहाम् । मङ्गलानीव फलानि साऽढौकिष्ट महीपतेः ॥१५३।। आनिन्ये चानया नीरं पद्मिनीपत्रसंपुटैः । वीजितं व्यजनाकारैर्मृदुलैः कदलीदलैः ॥१५४॥ मल्लिकामालतीकुन्दमुचुकन्दसुमोत्करम् । साऽढौकिष्ट नृशिष्टाय सर्वस्वमिव मान्मथम् ।।१५५॥ प्रत्यग्रैः पल्लवैः सोचैरघटिष्टाथ विष्टरम् । भूर्जत्वक्छादनं स्वच्छं स्वस्वान्तमिव चामुचत् ॥१५६॥ मृद्धी मृदुलतोल्लासे मण्डपे मण्डितासने । आसयामास तत्रैनं नृपं स्वमनसीव सा ॥१५७।। स्वयं तल्लोचने लीनलोचना लोललोचना । देवमूर्तोरिवैतस्य पुरस्तात् प्राञ्जलिः स्थिता ॥१५८।। दशनद्युतिवाःपुरैः क्षालयन्तीव तत्पादौ । स्थिता तत्पुरतः प्रोचे सा वचश्चारुचातुरि ॥१५९॥ तपोवनमिदं देव ! जज्ञे स्वलोंकतोऽधिकम् । सप्रसादैर्यतो युष्मत्पादैरद्य पवित्रितम् ॥१६०॥ देव ! त्वद्नामनामादि लोकोत्तरयाऽनया । आकृत्यैवावबुद्धं च पाण्डित्यमिव भाषया ॥१६॥ तथापि चक्षुषी एते साक्षात् पितामृते इव । त्वदर्शनसुधासिके यथा निर्वृतिमापतुः ॥१६२॥ १ बालभ्रमरेण ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com