________________
पार्श्वनाथचरित्रेशोभेते सुभ्रुवोऽमुष्याः सरलौ च भुजावुभौ । नृहहमनकवन्धौ रतेः प्रेखागुणाविव ।। ११४ ।। नलिनीदलमृदुलं भात्यस्याः करयोर्युगम् । तारुण्यनिम्नगाकूले किं लावण्यद्रुपल्लवः ? ।। ११५ ।। नितम्बबिम्बे भातोऽस्या नितम्बिन्याः समुन्नते । शारदिकैर्घनौते कूले स्वर्गधुनेरिव ॥ ११६ ।। उवृत्ते सरले जङ्ग्रे विभातोऽस्या मृगीदृशः । न्यासीकृताविवात्मीयौ तूणीरौ मीनकेतुना ॥ ११७ ॥ विश्वातिशायिरूपश्रीरेषा रेखा वधूजने । मनोहरा मनोहर्षा वल्लभेव मनोभुवः ॥११८! तन्नूनं काऽप्यसौ विद्याधरी वा किन्नरी सुरी । न च स्त्रैणशिरोमण्याः किमस्या रूपमद्भुतम् ॥११९० तया हृतमनस्कत्वात् सुमना अपि भूपतिः । नाज्ञासीद्विषयानन्यत् वेत्तृत्वं हि मनोऽनुगम् ।।१२०।। एवं तद्रूपकूपान्तः पतितः काश्यपीपतिः। चेतनाचातुरीशून्यः पीतासव इवाभवत् ॥१२१॥ प्रस्तसारङ्गशावाक्षी साऽथ स्वं वल्कलं दृढम् । बद्धं च श्लथयामास मजनार्थमित्रोद्यता ॥१२२॥ कइकेल्लिपाणिरम्भोभिः कङ्केल्लिं सेक्तुमुद्यता । तस्येहां महिलासंगभवां सेक्तुमिव स्वयम् ।।१२३।। भूयो दध्यौ घराधीशो विस्मयस्मेरलोचनः । कैषा रूपपराभूतपुरुहूतनितम्बिनी ॥१२४।। क चेदं कर्कशं कर्म मर्मकर्मकरोचितम् । धिग् विधि दधतं द्वेषं गुणेषु निखिलेष्वपि ।।१२५॥ तस्याश्च प्रकटैश्चिन्हैः पुनश्चिन्तितवान् नृपः । कस्यापि भूभुजो वंशे पताकेवेयमङ्गना ॥१२६।। इतश्चैषा कुरङ्गाश्री वल्लीपल्लवमण्डिता । मण्डपे प्रययौ वेगाद् विमानान्तरिवामरी ॥१२७॥ तस्याः मुखे प्रफुल्लाक्षे जातोन्मुद्राम्बुजभ्रमः । भ्रमरो न्यपतत् मत्तयुवेव त्रासमादधत् ।।१२८।। वेल्लितोप्येष रोलम्बः पाणिपल्लववेल्लनैः । विरराम न तद्वका मालनीमुकुलादिव ।।१२९॥ तबंशविधुरा बाला सा जगाद सखी प्रति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com