________________
तृतीयः सर्गः। कन्दमूलफलादीनि चिन्वतो मालिकानिव ॥१७॥ तत्रेत्यानेकशो वीक्ष्य तापसांस्तपतस्तपः। मेदिनीपतिमूर्धन्यो मुदमाप वचोतिगाम् ॥९८॥(त्रिभिर्विशेषकम्) तदा क्षोणिपतेश्चक्षुर्दक्षिणं स्फुरितं द्रुतम् । कान्तं लाभमिदं वक्ति निश्चिकायेति भूपतिः ॥९९|| भाविलाभसमुद्भूतभावुकः क्षोणिकामुकः । मुदामिव सदास्थानं प्राविशत् तत् तपोवनम् ॥१०॥ स विशन् पुरतोऽपश्यदाहादोत्फुल्ललोचनः । एकां निर्वर्ण्यलावण्यां कन्यामालिसहायिनीम् ॥१०॥ सृजन्ती खस्तनस्पर्धिकुम्भाभ्यां वल्लिसेचनम् । एकतानमनाः मापः प्रेक्षांचक्रेऽमरीमिव ।।१०२॥ तस्यां राज्ञो मनोनेत्रे जग्मतुर्यन्त्रिते इव । अशक्का ते विना स्थातुमिवागादपि धीरता ॥१०॥ अक्षाणामस्य सर्वेषां वृत्तिविषयं ययौ । रुद्धान्याक्षपथः पृथ्वीनाथस्तामेव बुद्धवान् ॥१०४॥ साफल्यं स्वशोर्जानन् जन्मना सह भूपतिः। निर्वयं वर्णिनीमेनां ध्यातवानिदमात्मगम् ॥१०५॥ अहो ? अस्याः शिराकेशपाशोऽसौ श्यामलच्छविः । कातरं हन्ति मामुञ्चैर्मान्मथीवासिवल्लरी ॥१०॥ सीमन्तः स्थपुटः स्पष्टो भात्यस्या मूर्ध्नि सुभ्रवः । अध्वेव मुष्णतो विश्वं पञ्चेषोः परिमोषिणः ॥१७॥ भालं बिभर्ति सुभूर्भूयुतं बालेन्दुसोदरम् । चारुचापमिवानङ्गोऽधिज्यीकृत्यात्र मुक्तवान्॥१०८॥ कजलच्छलतः कामौषधं धत्ते हशोरियम् । यदेतद्दनिपातेन दग्धोऽप्युज्जीवति स्मरः ॥१०९।। अस्तबिम्बः प्रभात्यस्याः शोणिमाऽधरबिम्बयोः । प्रवाल इव चेतोभूभूरुहः प्रथमोद्गमः ॥ ११० ॥ भात्यस्या वदनं रम्यं पार्वणेन्दुसहोदरम् । बिम्रत्कस्तूरिकाचित्रश्यामलं लक्ष्मलक्षणम् ॥ १११ ।। त्रिरेखाखचितः कण्ठः शोभतेऽस्या मृगीरशः। कामदिग्विजये कम्बुरिव मङ्गलनादकृत् ॥११॥ स्तनौ तुल्यौ विभातोऽस्याः पीनौ मीनाडूचक्रिणा। हबके कर्तुमारब्धौ युगपत् कलशाविव ॥ ११३ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com