________________
तृतीयः सर्गः। अश्वरत्नमढौकिष्ट शस्तलक्षणलक्षितम् ॥६४॥ स्तब्धकर्ण लघुग्रीवं स्निग्धरोमालिमालितम् । तुच्छपुच्छं च दध्वानं पृष्ठमम्बुफुटं स्फुटम् ॥६५॥ घीक्ष्य तं तुरगं भानुतुरगाणामिवाष्टमम् । सप्तसप्तिममंस्तैष सप्तसप्तिमहीपतिः ॥६६॥ (युग्मम्) आदाय वाजिनं राजा सच्चके सार्थनायकम् । अश्वदाता हि भूपानां प्रेमपात्रं प्रजायते ॥६॥ वेगमादाय वाहानां सर्वेषां विदधे विधिः । अस्मिन् यद् धावतोऽमुष्य कोप्यश्वो नाभवत् पुरः ॥६८॥ उच्चैःश्रवप्रभृतीनां वाजिनां राजिराजिना। वाजिना तेन भूभ मन्दुरा सुन्दराऽजनि ॥६९॥ सुपर्णमिव गोविन्दस्तमारूढोऽन्यदा नृपः । निरगात् क्रीडया भूपः परीतः पुरतः पुरः ॥७॥ पतद्भिः फेनसन्दोहैमुक्ताङ्कराङ्कितामिव । . प्रकुर्वन् खुरलीं सोऽप्यचालीदश्वः शनैः शनैः ॥७॥ वेगज्ञानाय तं वाजिराज राजशिरोमणिः । कशयाऽताडयच्छात्रमुपाध्याय इवोच्चकैः ॥७२॥ गाल्येव सुभटोत्तंसस्ताडितः कशया तया । अधाविष्ट समाकृष्टवल्गोऽप्येष तुरङ्गमः ॥७३॥ उत्पतत्पक्षिराजं स तर्जयनचलद् नमः। तुरङ्गः स्वं तुरङ्गत्वं जने सत्यापयन्निव ।।७४॥ राज्ञाऽतिरक्ष्यमाणोपि योगिनेव मनो गतम् । न तस्थावेष प्रतीपशिक्षितत्वात् तुरङ्गमः ॥७॥ पश्यतः परिवारस्य स तस्योन्मुखचक्षुषः । तरसाऽश्वस्तिरोऽधत्त सन्ध्यायामिव गोष्पतिः ॥७६॥ भ्रमाद्वैतमिवात्मानं मन्वानो मेदिनीपतिः । स्थावरान् नगनागादीनस्थावरतयाऽविदत् ॥७७॥ तुरगं तं समारूढश्चकारूढ इव भ्रमन् । ययावेष वने दूरमभ्रान्तरिव भास्करः ॥७८॥ मनसा सह सर्वेषां भूपानां पश्यतां सताम् । शूकलेनामुना राजा निन्येऽरण्येऽथ गहरे ॥७९॥ कर्षणात् स्वेदमापन्नः सप्तेस्तस्यातिधावतः । १ दुविनीतेन ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com