________________
पार्श्वनाथचरित्रेपरित्यक्तं प्रलोस्यन्ति शत्रवश्छलकाझिक्षणः ॥४८॥ न्यायमार्ग प्रवृत्तानां न्यायं कारयतां सताम् । साम्राज्यमपि भूपानां धर्मकर्मनिबन्धनम् ॥४९॥ कृत्वा दयां दयालो! तत् पूर्जने च शिशौ मयि । कुरु निःशेषलोकानां पालनं लालनं च मे ॥५०॥ ब्रुवाणमिति तं स्वर्णबाहुमुबाहुं धूर्वहम् । वज्रवाहुर्बभाणैवं भावभिक्षुत्वमुद्रहन् ॥५१॥ पुत्र ! पुत्रकलत्रादिपरिग्रहाः शरीरिणाम् । अर्गला इव जायन्ते यातां निर्वाणवमनि ॥५२॥ यत्किञ्चित् सुखत्वावाप्तिाहित्वे गृहमेधिनाम् । पञ्चेषुस्तदपि प्रायो मुष्णाति परिमोषिवत् ॥५३॥ मुक्ताऽमुक्तमिदं राज्यं शिवश्वभ्रनिबन्धनम्। अतो मुश्चाम्यहं राज्यं वत्स ! मोक्षाभिलाषुकः ॥५४॥ लिप्यते पातकैस्तिष्ठन् गेहे सुकृतवानपि । श्यामत्वे को हि सन्देहः कजलालयमीयुषाम् ॥५५॥ भुक्ता भूरर्जितं राज्यं शुनिताः कीर्तिभिर्दिशः। धर्म विना न नः कृत्यं किमप्यत्र परत्र शम् ॥५६॥ अतो वयसि पाश्चात्ये तुभ्यं राज्यं वितीर्यते। सान्ता चक्षुलता प्रान्ते भक्षिता विरसा भवेत् ।।५७॥ इत्यसो भूपतिर्भूयः संवेगवचनौषधैः । कदाग्रहरु पुत्रमुख्याणामुदतारयत् ॥५८॥ जगन्मुदामिव मूलं महीशः स महामहैः । सूनुमस्थापयद्राज्ये प्रतिच्छन्दमिवात्मनः ॥५९॥ विहाय तृणवद्राज्यं स्वयं चायं महीपतिः । दीक्षां जग्राह मुक्तिश्रीवशीकरणकारणम् ॥६०॥ मध्याह्नमिव धर्माशुः पदं सम्प्राप्य पैत्रिकम् । दुथुते स्वप्रतापेन स्वर्णबाहुर्महीशिता ॥६१॥ सोऽरक्षयजयल्लोकान् गुणैर्लोकोत्तराशयः । आरामिक इव वनीमवनीमवनीधनः ॥६२॥ निःशेषरिपुभूपालकुलशैलशचीपतिः । न्यायेन पालयामास राज्यं राजशिरोमणिः ॥६३६
आस्थान्यां तस्थुषोऽन्येधुर्भूभुजः कोपि सार्थराट् । १ आजानुबाहुम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com