________________
पार्श्वनाथचरित्ररअयामास सा नित्यं पतिं निजं पतिव्रता ॥१५॥ पञ्चेन्द्रियैकविषयान् ( सानन्दं ?) विषयाधिपः। तया सममभुक्तैष दागुद्गक इवामरः ।। १६ ॥ मध्यप्रैवेयकस्थो योऽनुभवन् सुरसम्पदः । जीवः श्रीवज्रनाभर्षेनिजां स्थितिमपूरयत् ॥ १७ ।। च्युत्वा सुदर्शनादेव्या उदरे सोऽमराग्रणीः । अवातरद् व्योम्नः कूलङ्कषाकूले मरालवत् ॥ १८ प्रसुप्ता सुखशय्यायां तदैवैषा सुदर्शना। चक्रिजन्मकृतः स्वप्नानीक्षांचक्रे चतुर्दश ॥ १९ ॥ तदनु पट्टराज्ञी सा दृष्ट्वा स्वप्नाञ् शिवावहान् । विमुमोच द्रुतं निद्रां पद्मिनीव प्रबोधभाग् ॥ २० ॥ विभरामास सा गर्भ सन्दर्भमिव सम्पदाम् । बभूबुर्दोहदा गर्भानुभावाच्च शुभावहाः ।। २१ ॥ गर्मप्रभाषतो भाविमहोदयमहीभुजः। विषेशात् कल्पवल्लीव वल्लभा वल्लभाऽभवत् ॥२२॥ द्योतयत् सूतिकावेश्म वेश्मरत्नमिव त्विषा । देवी सुदर्शना काले सुतरत्नमजीजनत् ॥ २३ ॥ कर्णयोरमृतस्यन्दं जन्माकण्याङ्गजन्मनः। उच्छश्वास महीजानिः सुधासिक इवाघ्रिपः ॥ २४ ॥ चके महोत्सवो राज्ञा जन्मनस्तनुजन्मनः । श्रियां मन्त्र इवायाते पुत्रे कः संशयःक्षणे ?॥ २५ ॥ उत्सवैरुत्सुकोत्साहो वज्रबाहुः शुभेऽहनि । व्यधाद् नाम स्वर्णबाहुरित्यस्य स्वात्मजन्मनः ॥ २६ ॥ धात्रीभिरिव धात्रीशैर्नीयमानो मुहुर्मुहुः । अवर्धिष्ट कुमारेन्द्रः प्रमोद इव पैत्रिकः ॥२७॥ दिक्चक्रीवशीकर्मकर्मठः क्षमापनन्दनः । बाल्येन वयसाऽमोचि तमसेव तमीपतिः ॥ २८ ॥ परित्यक्तरजःक्रीडोचितावस्थः स भूपभूः । कलाभ्यासविभुः शुक्लपक्षे चन्द्र इव व्यभात् ॥ २९ ॥ युवतीजनदृक्चकचकचकसहोदरम् । घयो द्वितीयमापैष आम्नायमिव मान्मथम् ॥३०॥ अलका लेभिरे काल्यं नामुष्य गुणिनो गुणाः । दृक्कोणैः शोणिमा लब्धा मनसा नास्य संस्तौ ॥ ३१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com