________________
अर्हम् अथ तृतीयः सर्गः ।
अथास्मिन् जम्बूद्वीपेऽस्ति प्राग्विदेहविभूषणम् । पुरं सुरपुरं नाम्ना पुरन्दरपुरोपमम् ॥ १॥ नन्दनक्रीडनानन्दाः सुरसार्थश्रिताशयाः । यत्र गेहेषु भामिन्यो भान्ति रम्भा इवाद्भुताः ॥२॥ सहग्वर्णाः सदृग्भूषाः सदृग्वस्त्राः सदृग्मुखाः । भिन्ना अध्येकहद्भाजो यत्र लोकाः कुचा इव ॥३॥ यत्र स्फटिक हर्म्याली स्पृष्टा पीयूष रोचिषा । पौराणां स्वर्णदीनार स्नान स्नेहमपूरयत् ||४|| वीक्ष्य स्फटिक हर्म्येषु संक्रान्तं तरणिं नवम् । पाणीन् क्षिपन्ति पद्माक्ष्यो घुसृणास्पद काम्यया ॥५॥ यत्र सौधमहानीलरत्नभाः प्रेक्ष्य चन्द्रमाः । शष्पभ्रान्त्या लम्बयति करांश्चारयितुं मृगम् ||६|| तत्रारिनृपनिकरको कशीत करोपमः । भूपो नाम्ना वज्रबाहुर्वज्रपाणिरिवाजनि ॥ ७ ॥ यदारातिवधूलोकः स्वशेषो रौति निर्भरम् । बाष्पपूरैः स्वपतीनां प्रकुर्वन्निव तर्पणम् ॥८॥ यतश्चित्राः खगारब्धमण्डपाः शबराजयः । यत्प्रत्यार्थेनृपग्रामाः सङ्ग्रामा इव रोजरे ॥२॥ गेहाद् नो वरमत्यन्तं वनं यद्वैरिसुभ्रुवः । अशिवा अप्यभवाम सशिवा वयमत्र यत् ॥१०॥ त्रस्तैणीदर्शना नित्यं दर्शनानन्ददायिनी । सुदर्शनेति तस्याभूद्राज्ञी राज्ञोऽतिवल्लभा ॥ ११॥ भूषणेनैव शीलेन सलीलं समलङ्कृता । सद्गुणैः साऽऽत्मनो वंशं पताकेव व्यभूषयत् ॥१२॥ जितो यद्वदनेनेन्दुः कषायकलुषीकृतः । पादैस्त नेत्रमित्राणि तापयत्यम्बुजानि यत् ॥ १३॥ अस्यै ददौ विधिर्लात्वा लावण्यं सुरसुभ्रुवाम् । तदन्वेष्टुमिवैतासामनिमेषा दृशोऽभवन् ॥१४॥ गाम्भीर्यस्थैर्य माधुर्य चातुर्य प्रमुखैर्गुणैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com